Shirdi Saibaba Ashtottaram


श्री साईंनाथाय नमः
Om sri sainAthAya namah
श्री लक्ष्मीनारायणाय नमः
Om lakshmi nArAyaNAya namah
कृष्ण-राम-शिव-मारुत्यादिरूपाय नमः
Om krishna-rAma-shiva-mArutyAdiroopAya namah
शेषशायिने नमः
Om sheshashAyine namah
गोदावरीतटशिलदी वासिने नमः
Om godAvari-tata-shiladi-vAsine namah
भक्त-ह्रुदालयाय नमः
Om bhakta-hrudAlayAya namah
सर्व-ह्रुन्निलयाय नमः
Om sarva-hrnnilayAya namah
भूतावासाय नमः
Om bhootAvAsAya namah
भूतभविश्यद्भाववर्जिताय नमः
Om bhoota-bhavishyad-bhAva-varjitAya namah
कालातीताय नमः
Om kAlAteetAya namah
कालाय नमः
Om kAlAya namah
कालकालाय नमः
Om kAlakAlAya namah

कालदर्पदमनाय नमः
Om kAla-darpa-damanAya namah
मृत्युंजयाय नमः
Om mrtyunjayAya namah
अमर्त्याय नमः
Om amrtyAya namah
मर्त्याभयप्रदाय नमः
Om martyAbhayapradAya namah
जीवाधाराय नमः
Om jeevAdhArAya namah
सर्वाधाराय नमः
Om sarvAdhArAya namah
भक्तावनसमर्थाय नमः
Om bhaktAvanasamrthAya namah
भक्तावनप्रतिज्ञाय नमः
Om bhaktAvana-pratijnAya namah
अन्नवस्त्रदाय नमः
Om anna-vastra-dAya namah
आरोग्यक्षेमदाय नमः
Om Arogya-kshema-dAya namah
धनमांगल्यप्रदाय नमः
Om dhana-mAngalya-pradAya namah
ऋद्धिसिद्धिदाय नमः
Om Riddhi-siddhi-dAya namah


पुत्रमित्रकलत्रबंधू दाय नमः
Om putra-mitra-kalatra-bandhu-dAya namah
योगक्षेमवहाय नमः
Om yogakshema-vahAya namah
आपद्बांधवाय नमः
Om ApadbAndhavAya namah
मार्गबंधवे नमः
Om mArgabandhave namah
भुक्तिमुक्तिस्वर्गापवर्गदाय नमः
Om bhukti-mukti-svargA-pavarga-dAya namah
प्रियाय नमः
Om priyAya namah
प्रीतिवर्धनाय नमः
Om preeti-vardhanAya namah
अन्तर्यामिणे नमः
Om antaryAmiNe namah
सच्चिदात्मने नमः
Om sacchidAtmane namah
नित्यानन्दाय नमः
Om nityAnandAya namah
परमसुखदाय नमः
Om paramasukha-dAya namah
परमेश्र्वराय नमः
Om parameshwarAya namah

परब्रह्मणे नमः
Om parabrahmaNe namah
परमात्मने नमः
Om paramAtmane namah
ज्ञान स्वरूपिणे नमः
Om jnAna-swaroopiNe namah
जगतः पित्रे नमः
Om jagatah pitre namah
भक्तानां मातृ दातृ पितामहाय नमः
Om bhaktAnAm mAtr-dAtr-pitAmahAya namah
भक्ताभयप्रदाय नमः
Om bhaktAbhaya-pradAya namah
भक्तपराधीनाय
Om bhaktaparAdheenAya namah
भक्तानुग्रहकातराय नमः
Om bhaktAnugraha-kAtarAya namah
शरणगतव्त्सलाय नमः
Om sharaNagata-vatsalAya namah
भक्तिशक्तिप्रदाय नमः
Om bhakti-shakti-pradAya namah
ज्ञानवैराग्यदाय नमः
Om jnAna-vairAgya-dAya namah
प्रेमप्रदाय नमः
Om premapradAya namah
संशयह्रदयदौर्बल्यपापकर्मवासनाक्षयकराय नमः
Om samshaya-hrudaya-daurbalya-pApa-karma-vAsana-kshaya-karAya namah

ह्रदयग्रन्थिभेदकाय नमः
Om hrudaya-granthi bhedakAya namah
कर्मध्वंसिने नमः
Om karma-dhvamsine namah
शुद्ध-सत्वस्थिताय नमः
Om shuddha-sattvasthitAya namah
गुनातीतगुणात्मने नमः
Om guNAteeta-gunAtmane namah
अनन्तकल्याण गुणाय नमः
Om anata-kalyAna-guNAya namah
अमितपराक्रमाय नमः
Om amita-parAkramAya namah
जयिने नमः
Om jayine namah
दुर्धर्षाक्षोभ्याय नमः
Om durdharshAkshobhyAya namah
अपराजिताय नमः
Om aparAjitAya namah
त्रिलोकेषु अविघातगतये नमः
Om trilokeshu avighAtagataye namah
अशक्य-रहीताय नमः
Om ashakya-rahitAya namah
सर्वशक्तिमूर्तये नमः
Om sarva-shakti-moortaye namah
सुरूपसुन्दराय नमः
Om suroopa-sundarAya namah

सुलोचनाय नमः
Om sulochanAya namah
बहुरूप विश्र्वमूर्तये नमः
Om bahuroopa-vishwamoortaye namah
अरूपाव्यक्ताय नमः
Om arupAvyaktAya namah
अचिन्त्याय नमः
Om achintyAya namah
सूक्ष्माय नमः
Om sookshmAya namah
सर्वान्तर्यामिणे नमः
Om sarvAntraryAmiNe namah
मनोवागतीताय नमः
Om manovAgateetAya namah
प्रेममूर्तये नमः
Om prema-murtaye namah
सुलभदुर्लभाय नमः
Om sulabha-durlabhAya namah
असहायसहायाय नमः
Om asahAya-sahayAya namah
अनाथनाथदीनबंधवे नमः
Om anAtha-nAtha-deenabandhave namah
सर्वभारभृते नमः
Om sarva-bhArabhrte namah

अकर्मानेककर्मसुकर्मिणे नमः
Om akarmAneka-karma-sukarmiNe नमः
पुण्यश्रवणकीर्तनाय नमः
Om puNya-shravaNa-keertanAya नमः
तीर्थाय नमः
Om teerthAya namah 
वासुदेवाय नमः
Om vAsudeVaya namah
सतां गतये नमः
Om satAm gataye namah 
सत्परायणाय नमः
Om satparAyaNAya namah 
लोकनाथाय नमः
Om lokanAthAya namah 
पावनानघाय नमः
Om pAvanAnaghAya namah 
अमृतांशवे नमः
Om amrutAmshave namah
भास्करप्रभाय नमः
Om bhAskaraprabhAya namah 
ब्रह्मचर्यतपश्र्चर्यादिसुव्रताय नमः
Om brahmacharya-tapascharyAdi-suvratAya namah
सत्यधर्मपरायणाय नमः
Om satyadharma-parAyaNAya namah 

सिद्धेश्र्वराय नमः
Om siddheshwarAya namah 
सिद्धसंकल्पाय नमः
Om siddhasankalpAya namah 
योगेश्र्वराय नमः
Om yogeshwarAya namah 
भगवते नमः
Om bhagavate namah 
भक्तवत्सलाय मः
Om bhaktavatsalAya namah
सत्पुरुषाय नमः
Om satpurushAya namah 
सत्यतत्वबोधकाय नमः
Om satya-tatva-bodhakAya namah
कामादिशड्वैरिध्वंसिने नमः
Om kAmAdi-shad-vairi-dhwamsine namah 
अभेदानन्दानुभवप्रदाय नमः
Om abhed-Anandanubhava-pradAya namah 
समसर्वमतसम्मताय नमः
Om samasarvamata-sammatAya namah
श्री दक्षिणामूर्तये नमः
Om sri dakshiNAmurtaye namah 
 
श्री वेंकटेशरमणाय नमः
Om sri venkatesha-ramaNAya namah 
अद्भूतानन्तचर्याय नमः
Om adbhootAnanta-charyAya namah 
प्रपन्नार्तिहराय नमः
Om prapannArti-harAya namah 
संसारसर्वदु:ख़क्षयकराय नमः
Om samsAra-sarva-dukha-kshayakarAya namah 
सर्ववित्सर्वतोमुखाय नमः
Om sarvavit-sarvato-mukhAya namah 
सर्वान्तर्बहि: स्थिताय नमः
Om sarvAntarbahi sthitAya namah 
सर्वमंगलकराय नमः
Om sarva mangala karAya namah 
सर्वाभीष्टप्रदाय नमः
Om sarvAbhIshta-pradAya namah 
समरससन्मार्गस्थापनाय नमः
Om samarasa-sanmArga-sthApanAya namah 
श्री समर्थसद्गुरुसाईनाथाय नमः
Om sri samartha-sadguru-sainAthAya namah


इति श्री साई  अष्टोत्तरशतनामावलि संपूर्णम्
iti shrI sai ashtottarashata nAmAvali sampoorNam

2 comments:

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita