Narayana Suktam

ॐ 

सहस्र शीर्षं देवं विश्र्वाक्षं विश्र्वशम्भुवम्
विश्र्वैव नारायणं देवं अक्षरं परमं पदं ||
sahasra sheerSham devam vishwAksham vishwashambhuvam
vishwaiva nArAyaNam devam aksharam paramam padam

विश्र्वत: परमान्नित्यं विश्र्वम् नारायणं हरिं 
विश्र्वम् एव इदं पुरुष: तद्विश्र्वम् उपजीवति ||
vishwatah paramAnnityam vishwam nArAyaNam harim
vishwam eva idam puruShah tadvishwam upajIvati


पतिं विश्र्वस्य आत्मा ईश्वरम् शाश्र्वतं शिवमुच्यतम्
नारायणं महाज्ञेयं विश्र्वात्मानम् परायणम् ||
patim vishwasya AtmA Ishwaram shAshwatam shivamuchyatam
nArAyaNam mahAyagyam vishwAtmAnam parAyaNam

नारायण परो ज्योतिरात्मा नारायण: पर:
नारायण परम् ब्रह्म तत्वं नारायण: पर:
नारायण परो ध्याता ध्यानं नारायण: पर: ||
nArAyaNa paro jyotirAtmA nArAyaNah parah
nArAyaNa param brahma tattvam nArAyaNah parah
nArAyaNa paro dhyAtA dhyAnam nArAyaNah parah

यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा
अन्तर्बहिश्र्च तत्सर्वं व्याप्य नारायण: स्थित:||
yaccha kinchit jagat sarvam drushyate shrooyate'pi vA
antarbahinscha tatsarvam vyApya nArAyaNah sthitah 

अनन्तं अव्ययं कविं समुद्रेन्तं विश्र्वशम्भुवम् 
पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखं ||
anantam avyayam kavim samudrentam vishwasambhuvam 
padma kosha pratIkAsham hrudayam cha api adhomukham

अधो निष्ठया वितस्त्यान्ते नाभ्यां उपरि तिष्ठति 
ज्वालामालाकुलं भाति विश्र्वस्यायतनम् महत्||
adho niShTayA vitastyAnte nAbhyAm upari tiShThati
jvAlAmAlAkulam bhAti vishwashyAyatanam mahat

सन्ततं शिलाभिस्तु लम्बत्या कोशसन्निभं 
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्||
santatam shilAbhistu lambatyA koshasannibham
tasyAnte suShiram sUkshmam tasmin sarvam pratiShTitam

 तस्य मध्ये महानग्नि: विश्र्वार्चि: विश्र्वतो मुख:
सोऽग्रविभजंतिष्ठन् आहारं अजर: कवि:||
tasya madhye mahAnagnih vishwArchih vishwato mukhah
so'gravibhajantiShTha-annAhAram ajarah kavih

तिर्यगूर्ध्वमधश्शायी रश्मय: तस्य संतता
संतापयति स्वं देहमापादतलमास्तकः
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता:||
tirya-gUrdhvamadhasha shAyI rashamayah tasya santatA
santApayati svam dehamApAdatalamAstakah
tasya madhye vahnishikhA aNIryordhvA vyavasthitAh

नीलतोयदस्मध्यस्थस्द्विल्लेखेव भास्वरा 
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ||
nIla toyadas madhyasthas-dvidyullekheva bhAsvarA
nIvArashUkavattanvI pItA bhAsvatyaNupamA

तस्या: शिखाया मध्ये परमात्मा व्यवस्थितः 
स ब्रह्म स शिव: स हरि: स इन्द्र: सोऽक्षरः परमः स्वराट्||
 tasyAh shikhAyA madhye paramAtmA vyavasthitah
sa brahma sa shivah sa harih indrah so'ksharah paramah svarAT

 ॠतं सत्यं परम् ब्रह्म पुरुषं कृष्ण पिङ्गलं
ऊर्ध्वरेतम् विरूपाक्षं विश्वरूपाय वै नमो नमः||
rrutam satyam param brahma puruSham kriShNa pingalam
Urdhwaretam virUpAksham vishwaroopAya vai namo namah

ॐ नारायणाय विद्महे 
वासुदेवाय धीमहि
तन्नो विष्णु: प्रचोदयात् ||
om nArAyaNAya vidmahe 
vAsudevAya dheemahi
tanno viShNuh prachodayAt 

5 comments:

  1. ramamurthi kunjithapadamMay 08, 2017 9:13 AM

    I bow sincerely to the unstinted services to the world of Hindus. May God bless you will everything the BEST!

    ReplyDelete
    Replies
    1. Namaskaram Sir. Thank you so much for your kind words. God bless us all.

      Hari Aum!

      Delete
  2. This is a divine service to the entire Mankind indeed. May Almighty bestow upon you, His best blessings forever - Haresh Ashar

    ReplyDelete
    Replies
    1. Namaskaram. Thank you so much for your kind words of blessings.

      Hari Aum!

      Delete

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita