Vishnu Ashtottaram

ॐ विष्णवे नमः
Om vishNave namah
ॐ लक्ष्मीपतये नमः
Om lakshmIpataye namah
ॐ कृष्णाय नमः
Om kriShNAya namah
ॐ वैकुण्ठाय  नमः
Om vaikuNThAya namah
ॐ गरुडध्वजाय नमः
Om garuDadhvajAya namah
ॐ परब्रह्मणे नमः
Om parabrahmaNe namah
ॐ जगन्नाथाय नमः
Om jagannAthAya namah
ॐ वासुदेवाय नमः
Om vAsudevAya namah
ॐ त्रिविक्रमाय नमः
Om trivikramAya namah
ॐ दैत्यान्तकाय नमः
Om daityAntakAya namah
ॐ मधुरिपवे नमः
Om madhuripave namah
ॐ तार्क्ष्यवाहनाय नमः
Om tArkshyavAhanAya namah


ॐ सनातनाय नमः
Om sanAtanAya namah
ॐ नारायणाय नमः
Om nArAyaNAya namah
ॐ पद्मनाभाय नमः
Om padmanAbhAya namah
ॐ हृषीकेशाय नमः
Om hrushIkeshAya namah
ॐ सुधाप्रदाय नमः
Om sudhApradAya namah
ॐ माधवाय नमः
Om mAdhavAya namah
ॐ पुण्डरीकाक्षाय नमः
Om puNDarIkAkshAya namah
ॐ स्थितिकर्त्रे नमः
Om sthitikartre namah
ॐ परात्पराय नमः
Om parAtparAya namah
ॐ वनमालिने नमः
Om vanamAline namah
ॐ यज्ञरूपाय नमः
Om yagyarUpAya namah
  ॐ चक्रपाणये नमः
Om chakrapANaye namah
ॐ गदाधराय नमः
Om gadAdharAya namah

ॐ उपेन्द्राय नमः
Om upendrAya namah
ॐ केशवाय नमः
Om keshavAya namah
ॐ हंसाय नमः
Om hamsAya namah
ॐ समुद्रमथनाय नमः
Om samudramathanAya namah
ॐ हरये नमः
Om haraye namah
ॐ गोविन्दाय नमः
Om govindAya namah
ॐ ब्रह्मजनकाय नमः
Om brahmajanakAya namah
ॐ कैटभासुरमर्दनाय नमः
Om kaiTabhAsuramardanAya namah
ॐ श्रीधराय नमः
Om shrIdharAya namah
ॐ कामजनकाय नमः
Om kAmajanakAya namah
ॐ शेषशायिने नमः
Om sheShashAyine namah
ॐ चतुर्भुजाय नमः
Om chaturbhujAya namah

ॐ पाञ्चजन्यधराय नमः 
Om pAnchajanyadharAya namah
ॐ श्रीमते नमः
Om shrImate namah
ॐ शार्ङ्गपाणये नमः
Om shArngapANaye namah
ॐ जनार्दनाय नमः
Om janArdanAya namah
ॐ पीताम्बरधराय नमः
Om pItAmbaradharAya namah
ॐ देवाय नमः
Om devAya namah
ॐ सूर्यचन्द्रविलोचनाय नमः
Om sUryachandralochanAya namah
ॐ मत्स्यरूपाय नमः
Om matsyarUpAya namah
ॐ कूर्मतनवे नमः
Om kUrmatanave namah
ॐ क्रोडरूपाय नमः 
Om kroDarUpAya namah
ॐ नृकेसरिणे नमः
Om nrukesariNe namah
ॐ वामनाय नमः
Om vAmanAya namah
ॐ भार्गवाय नमः
Om bhArgavAya namah

ॐ रामाय नमः
Om rAmAya namah
ॐ बलिने नमः
Om baline namah
ॐ कल्किने नमः
Om kalkine namah
ॐ ह्याननाय नमः
Om hyAnanAya namah
ॐ विश्र्वंभराय नमः 
Om vishwambharAya namah
ॐ शिशुमाराय नमः
Om shishumArAya namah
ॐ श्रीकराय नमः
Om shrIkarAya namah
ॐ कपिलाय नमः
Om kapilAya namah
ॐ ध्रुवाय नमः
Om dhruvAya namah
ॐ दत्तात्रेयाय नमः 
Om dattAtreyAya namah
ॐ अच्युताय नमः
Om achyutAya namah
ॐ अनन्ताय नमः
Om anatAya namah
ॐ मुकुन्दाय नमः
Om mukundAya namah

ॐ दधिवामनाय नमः
Om dadhivAmanAya namah
ॐ धन्वन्तरये नमः 
Om dhanvantaraye namah
ॐ श्रीनिवासाय नमः 
Om shrInivAsAya namah
ॐ प्रद्युम्नाय नमः
Om pradyumnAya namah
ॐ पुरुषोत्तमाय नमः 
Om purushottamAya namah
ॐ श्रीवत्सकौस्तुभधराय नमः 
Om shrIvatsa-kaustubha-dharAya namah
ॐ मुरारातये नमः 
Om murArAtaye namah
ॐ अधोक्षजाय नमः
Om adhokshajAya namah
षभाय नमः 
Om RshabhAya namah
ॐ मोहिनीरूपधारिणे नमः
Om mohini-roopa-dhAriNe namah
ॐ सङ्कर्षणाय नमः
Om sankarShaNAya namah
ॐ पृथवे नमः 
Om pruthave namah

ॐ क्षीराब्धिशायिने नमः
Om ksheerAbdhishAyine namah
ॐ भूतात्मने नमः
Om bhUtAtmane namah
ॐ अनिरुद्धाय नमः
Om aniruddhAya namah
ॐ भक्तवत्सलाय नमः
Om bhaktavatsalAya namah
ॐ नराय नमः
Om narAya namah
ॐ गजेन्द्रवरदाय नमः
Om gajendra-varadAya namah
ॐ त्रिधाम्ने नमः
Om tridhAmne namah
ॐ भूतभावनाय नमः
Om bhUta-bhAvanAya namah
ॐ श्र्वेतद्वीपसुवास्तव्याय नमः 
Om shvetadvIpa-suvAstavyAya namah
ॐ सनकादिमुनिध्येयाय नमः
Om sanakAdi-munidhyeyAya namah
ॐ भगवते नमः
Om bhagavate namah
ॐ शङ्करप्रियाय नमः 
Om shankara-priyAya namah
ॐ नीलकान्ताय नमः 
Om nIlakAntAya namah

 ॐ वेदात्मने नमः
Om vedAtmane namah
ॐ धराकान्ताय नमः
Om dharAkAntAya namah
ॐ बादरायणाय नमः 
Om bAdarAyaNAya namah
ॐ भागीरथि जन्म भूमिपादपद्माय नमः
Om bhAgIrathi-janma-bhUmipAdapadmAya namah
ॐ सतां प्रभवे नमः
Om satAm prabhave namah
ॐ स्वभुवे नमः 
Om svabhuve namah
ॐ विभवे नमः 
Om vibhave namah
ॐ घनश्यामाय नमः
Om ghanashyAmAya namah
ॐ जगत्कारणाय नमः 
Om jagatkAraNAya namah
ॐ अव्ययाय नमः
Om avyayAya namah
 
ॐ बुद्धावताराय नमः
Om buddhAvatArAya namah
ॐ शान्तात्मने नमः
Om shAntAtmane namah
ॐ लीलामानुषविग्रहाय नमः
Om leelAmAnuSha-vigrahAya namah
ॐ दामोदराय नमः 
Om dAmodarAya namah
ॐ विराड्रूपाय नमः 
Om virADroopAya namah
ॐ भूतभव्यभवत्प्रभवे नमः 
Om bhUta-bhavya-bhavat-prabhave namah
ॐ आदिदेवाय नमः 
Om AdidevAya namah
ॐ देवदेवाय नमः
Om devAya namah
ॐ प्रह्लादपरिपालकाय  नमः
Om prahlAda-paripAlakAya namah
ॐ श्रीमहाविष्णवे नमः 
Om shrI mahAviShNave namah

इति श्री महाविष्णवष्टोत्तरशतनामावलि: संपूर्णम्
iti shrI mahAviShNavashtottarasharanAmAvalih sampoorNam

7 comments:

  1. Respected Guruji,

    I understand that the mantra "Om Rshabhaya Namah," is useful in getting relief from criminal & Civil Suits. Would you please tell me the proper way to chant this mantra.

    Pranaam.

    Deepak Nair

    ReplyDelete
    Replies
    1. Namaskaram Deepak ji,

      Sorry, I am not aware of it. I hope you find your answers soon and be blessed with peace and happiness.

      Hari Aum!

      Delete
  2. Respected Sir, Thks for the Vishnu Ashtottram. How can i download this mantra.

    ReplyDelete
    Replies
    1. Namaskaram,

      You could email your request to joyfulslokas at gmail dot com if you don't find the downloadable PDF here.

      Hari Aum!

      Delete
  3. Thanks buddy for the post had a hard time finding slokas

    ReplyDelete
  4. Hi,
    Please help me in translation
    Ohm Keshvaaya Namah
    Ohm Madhvaaya Namah
    Ohm Narayanaay Namah
    &
    Kshatrtej
    Brahmatej

    Thank You
    Rohitraj
    rohitraj.g@gmail.co.

    ReplyDelete

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita