Sri Bhuvaneshwari Pancharatna Stuti


नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः
कल्याण्यै कामदायै च वृत्यै सिध्यै नमो नमः ||

namo devyai prakrutyai cha vidhAtryai satatam namah
kalyANyai kAmadAyai cha vrutyai siddhyai namo namah

सच्चिदानन्द रूपिण्यै संसारारण्यै नमः
पञ्चकृत्यै विधात्र्यै च भुवनेश्र्वर्यै नमो नमः ||

sacchidAnanda roopiNyai samsArAraNyai namah
panchakrutyai vidhAtryai cha bhuvaneshwaryai namo namah

विद्या त्वमेव ननु बुद्धिमतां नराणां
शक्तिस्त्वमेव किल शक्तिमतां सतैव
त्वं कीर्ति कान्ति कमलामल तुष्टिरूपा
मुक्तिप्रदा विरतिरेव मनुष्यलोके ||

vidyA tvameva nanu buddhimatAm narANAm
shaktistvameva kila shaktimatAm sataiva
tvam keerti kAnti kamalAmala tuShTiroopA
muktipradA viratireva manuShyaloke

त्राता त्वमेव मम मोहमयात् भवाब्धे:
त्वामंबिके सततमेव महार्तिदे च
रागादिभिर्विरचिते विततेऽखिलान्ते
मामेव पाहि बहुदुःख हरे च काले ||

trAtA tvameva mama mohamayAt bhavAbdheh
tvAmambike satatameva mahArtide cha
rAgAdibhirvirachite vitate'khilAnte
mAmeva pAhi bahuduhkha hare cha kAle

नमो देवी महाविद्ये नमामि चरणौ तव
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ||

namo devI mahAvidye namAmi charaNau tava
sadA gyAnaprakAsham me dehi sarvArthade shive

~ ॐ ~

Bhagavad Gita

Bhagavad Gita