Shree Tulasi Stotram



By Pundareeka

जगद्धात्री! नमस्तुभ्यं विष्णोश्च प्रियवल्लभे |
यतो ब्रह्मादयो देवाः सृष्टि स्थित्यन्तकारिणः ||

jagaddhAtrI! namastubhyam viShNoscha priyavallabhe
yato brahmAdayo devAh sruShTi sthityantakAriNI

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे |
नमो मोक्षप्रदे देवी नमः संपत्प्रदायिके ||

namastulasi kalyANi namo viShNupriye shubhe
namo mokshaprade devI namah sampatpradAyike

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा |
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ||

tulasI pAtu mAm nityam sarvApadbhyo'pi sarvadA
kIrtitApi smrutA vApi pavitrayati mAnavam

नमामि शिरसा देवीं तुलसीं विलसत्तनुं |
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ||

namAmi shirasA devIm tulasIm vilasattunam
yAm drushtvA martyA muchyante sarvakilbiShAt

तुलस्या रक्षितं सर्वं जगदेतच्चराचरं ||
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरै: ||

tulasyA rakshitam sarvam jagadetaccharAcharam
yA vinihanti pApAni drushtvA vA pApibhirnaraih

नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ |
कलयन्ति सुखं सर्वं स्त्रियो वैष्यास्तथाऽपरे ||

namastulasyatitarAm yasyai baddhvAnjalim kalau
kalayanti sukham sarvam striyo vaiShyAstathA'pare

तुलस्या नापरं किन्चिद्द्वैतं जगतीतले |
यथा पवित्रतो लोको विष्णुसङ्गेन वैष्णवः ||

tulasyA nAparam kinchiddvaitam jagatItale
yathA pavitrato loko viShNusangena vaiShNavah

तुलस्या: पल्लवं विष्णोः शिरस्यारोपितं कलौ |
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ||

tulasyAh pallavam viShNoh shirasyAtopitam kalau
Aropayati sarvANi shreyAmsi varamastake

तुलस्यां सकला देवा वसन्ति सततं यतः |
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ||

tulasyAm sakalA devA vasanti satatam yatah
atastAmarchayelloke sarvAn devAn samarchayan

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे |
पाहि माम् सर्व पापेभ्यः सर्वसंपत्प्रदायिके ||

namastulasi sarvagye puruShottamavallabhe
pAhi mAm sarva pApebhyah sarvasampatpradAyike

इति स्तोत्रम् पुरा गतिं पुण्डरीकेण धीमता |
विष्णुमर्चयता नित्यं शोभनैस्तुलासीदलैः ||

iti stotram purA gatim puNDarIkeNa dhImatA
viShNumarchayatA nityam shobhanaistulasIdalaih

तुलसी श्रीर्महालक्श्मीर्विद्याविद्या यशस्विनी |
धर्म्या धर्मनना देवी देवीदेवमनः प्रिया ||

tulasI shrIrmahAlakshmIrvidyA-avidyA yashasvinI
dharmyA dharmananA devI devIdevamanah priyA

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला |
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ||

lakshmIpriyasakhI devI dyourbhUmirachalA chalA
ShoDashaitAni nAmAni tulasyAh kIrtayannarah

लभते सुतरां भक्तिमन्ते विष्णुपदं लभते |
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ||

labhate sutarAm bhaktimante viShNupadam labhate
tulasI bhUrmahAlakshmIh padminI shrIrharipriyA

तुलसी श्रीसखी शुभे पापहारिणि पुण्यदे |
नमस्ते नारदनुते नारायणमनः प्रिये ||

tulasI shrIsakhI shubhe pApahAriNi puNyade
namaste nAradanute nArAyaNamanah priye

2 comments:

  1. Dear Sir,
    Can you please send the Tamil PDF of Tulsi Sostram.
    Thanks
    L Srikanthan
    SRIKANT_23@YAHOO.CO.IN

    ReplyDelete
  2. Namaskaram Sir.

    I do not have the Tamil version for this stotram yet. Will post when I can. Sorry about that.

    Hari Aum.

    ReplyDelete

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita