Shiva Shadakshara Stotram


Info and Meaning of Stotram

Click the play arrow to listen to Shiva Shadakshara Stotram


ॐकारं बिन्दु-संयुक्तं नित्यं ध्यायन्ति योगिनः
कामदं मोक्षदं चैव काराय नमो नमः 
aumkAram bindu-samyuktam nityam dhyAyanti yoginah
kAmadam mokshadam chaiva aumkArAya namo namah

नमन्ति ऋषयो देवाः नमन्त्यप्सरसां गणाः
नरा नमन्ति देवेशं काराय नमो नमः
namanti Rshayo devah namantyapsarasAm ganAh
narA namanti devesham nakArAya namo namah

महादेवं महात्मानं महाध्यान-परायणम्
महापाप हरं देवं काराय नमो नमः
mahAdevam mahAtmAnam mahAdhyAna-parAyaNam
mahApApa haram devam makArAya namo namah

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम्

शिवमेकपदं नित्यं शिकाराय नमो नमः

shivam shAntam jagannAtham lokAnugrahakArakam

shivamekapadam nityam shikArAya namo namah

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम्
वामे शक्तिधरं देवं काराय नमो नमः
vAhanam vrushabho yasya vAsukih kaNTabhooshaNam
vAme shaktidharam devam vakArAya namo namah

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्र्वरः

यो गुरु: सर्वदेवानां काराय नमो नमः

yatra yatra sthito devah sarvavyApi maheshwarah

yo guru sarvadevAnAm yakArAya namo namah

षड़क्षरमिदं स्तोत्रं यः पठेच्छिव-सन्निधौ
शिवलोकमवाप्नोति शिवेन सह मोदते
shadaksharamidam stotram yah paTechchiva-sannidhou
shivalokamavApnoti shivena saha modate

1 comment:

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita