Shri Mahaganapati Sahasranama Stotram



Stotram PDF in different languages


Listen to Stotram

|| महागणपतिसहस्रनामस्तोत्रम् ||
mahAgaNapatisahasranAmastotram

(From Ganesha Purana)

मुनिरुवाच - 
muniruvAcha

कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान्
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ||
katham nAmnAm sahasram tam gaNesha upadiShTavAn
shivadam tanmamAchakshva lokAnugrahatatpara

ब्रह्मोवाच -
brahmOvAcha

देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ||
devah pUrvam purArAtih puratrayajayodyame
anarchanAdgaNeshasya jAto vighnAkulah kila

मनसा स विनिर्धाय ददृशे विघ्नकारणम्
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ||
manasA sa vinirdhAya dadrshe vighnakAraNam
mahAgaNapatim bhaktyA samabhyarchya yathAvidhi

विघ्नप्रशमनोपायमपृच्छदपरिश्रमं
संतुष्टः पूजया शम्भोर्महगणपतिः स्वयम् ||
vighnaprashamanopAyamaprucchadaparishramam
santuShTah pUjayA shambhormahAgaNapatih svayam

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम्
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ||
sarvavighnaprashamanam sarvakAmaphalapradam
tatastasmai svayam nAmnAm sahasramidamabravIt

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य |
asya shrI mahAgaNapatisahasranAmastotramAlamantrasya
गणेश ऋषिः |
gaNesha rshih
महागणपतिर्देवता |
mahAgaNapatirdevatA
नानाविधानिच्छन्दांसि |
nAnAvidhAnicchandAmsi
हुमिति बीजं |
humiti beejam
तुङ्गमिति शक्तिः |
tungamiti shaktih
स्वाहाशक्तिरिति कीलकम् |
svAhAshaktiriti kIlakam
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः |
sakalavighnavinAshanadvArA shrImahAgaNapatiprasAdasiddhyarthe jape viniyogah

अथ करण्यास:
atha karaNyAsah

गणेश्र्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ||
gaNeshvaro gaNakrIda ityanguShThAbhyAm namah
kumAragururIshAna iti tarjanIbhyAm namah

ब्रह्माण्डकुम्भश्र्चिद्व्योमेति मध्यमाभ्यां नमः
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः ||
brahmANDakumbhaschidvyometi madhyamAbhyAm namah
rakto raktAmbaradhara ityanAmikAbhyAm namah

सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ||
sarvasadgurusamsevya iti kaniShThikAbhyAm namah
luptavighnah svabhaktAnAmiti karatalakarapruShThAbhyAm namah

अथ अङ्गन्यासः
atha anganyAsah

छन्दश्छन्दोद्भव इति हृदयाय नमः |

ChandasChandodbhava iti hrudayAya namah
निष्कलो निर्मल इति शिरसे स्वाहा |
niShkalo nirmala iti shirase svAhA
सृष्टिस्थितिलयक्रीड इति शिखायै वषट्  |
srushTisthitilayakrIDa iti shikhAyai vaShaT
ज्ञानं विज्ञानमानन्द इति कवचाय हुं  |
gyAnam vigyAnamAnanda iti kavachAya hum
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट्  |
aShTAngayogaphalabhruditi netratrayAya vauShaT
अनन्तशक्तिसहित इत्यस्त्राय फट्  |
anantashaktisahita ityastrAya phaT
भूर्भुवः स्वरोम् इति दिग्बन्धः  |
bhurbhuvah svarom iti digbandhah

अथ ध्यानम्
atha dhyAnam

गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रम् त्रिनेत्रं
gajavadanamachintyam teekshNadamShtram trinetram
बृहदुदरमशेषं भूतिराजं पुराणं |
bruhadudaramasheSham bhUtirAjam purANam
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
amaravarasupUjyam raktavarNam suresham
पशुपतिसुतमीशं विघ्नराजं नमामि ||
pashupatisutamIsham vighnarAjam namAmi




श्रीगणपतिरुवाच - 
shrIgaNapatiruvAcha

ॐ गणेश्र्वरो गणक्रीडो गणनाथो गणाधिपः |
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ||
Om gaNeshvaro gaNakrIDo gaNanAtho gaNAdhipah
ekadanto vakratunDo gajavaktro mahodarah 

लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः |
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ||
lambodaro dhoomravarNo vikaTo vighnanAshanah
sumukho durmukho buddho vighnarAjo gajAnanah

भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः |
हेरंबः शम्बरः शम्भुर्लम्बकर्णो महाबलः ||
bheemah pramoda Amodah surAnando madotkaTah
herambah shambarah shambhurlambakarNo mahAbalah

नन्दनो लंपटो भीमो मेघनादो गणञ्जयः |
विनायको विरूपाक्षो वीरः शूरवरप्रदः ||
nandano lampaTo bheemo meghanAdo gaNanjayah
vinAyako virUpAksho veerah shUravarapradah

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः |
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ||
mahAgaNapatirbuddhipriyah kshipraprasAdanah
rudrapriyo gaNAdhyaksha umaputro'ghanAshanah (5)

कुमारगुरुरीशानपुत्रो मूषकवाहनः |
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ||
kumAragururIshAnaputro mooShakavAhanah
siddhipriyah siddhipatih siddhah siddhivinAyakah

अविघ्नस्तुबुरुः सिम्हवाहनो मोहिनीप्रियः |
कटङ्कटो राजपुत्रः शाकलः सिम्मितोऽमितः ||
avighnastuburuh simhavAhano mohinIpriyah
kaTankaTo rAjaputrah shAkalah simmito'mitah

कूष्माण्डसामसंभूतिर्दुर्जयो धूर्जयो जयः |
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ||
kUShmANDasAmasambhUtirdurjayo dhUrjayo jayah
bhUpatirbhuvanapatirbhUtAnAm patiravyayah

विश्र्वकर्ता विश्र्वमुखो विश्र्वरूपो निधिर्गुणः |
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ||
vishwakartA vishwamukho vishwarUpo nidhirguNah
kavih kavInAmruShabho brahmaNyo brahmavitpriyah

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः |
हिरण्मयपुरान्तः स्थः सूर्यमण्डलमध्यगः ||
jyeShTharAjo nidhipatirnidhipriyapatipriyah
hiraNmayapurAntah sthah sUryamaNDalamadhyagah (10)

कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् |
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ||
karAhatidhvastasindhusalilah pUShadantabhit
umAnkakelikutukI muktidah kulapAvanah

किरीटी कुण्डली हारी वनमाली मनोमयः |
वैमुख्याहतदैत्यश्रीः पादाहतिजितक्षितिः ||
kirItI kuNDalI hArI vanamAlI manomayah
vaimukhyahatadaityashrIh pAdAhatijitakshitih

सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् |
दुःस्वप्नह्रुत्प्रसहनो गुणी नादप्रीतिष्ठितः ||
sadyojAtah svarNamunjamekhalI durnimittahrut
duhsvapnahrutprasahano guNI nAdaprItiShThitah

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः |
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ||
surUpah sarvanetrAdhivAso veerAsanAshrayah
pItAmbarah khaNDaradah khaNDavaishAkhasamsthitah

चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः |
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ||
chitrAngah shyAmadashano bhAlachandro havirbhujah
yogAdhipastArakasthah puruSho gajakarNakah (15)

गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी |
देवदेवः स्मरः प्राणदीपको वायुकीलकः ||
gaNAdhirAjo vijayah sthiro gajapatirdhvajI
devadevah smarah prANadIpako vAyukeelakah

विपश्र्चिद्वरदो नादो नादभिन्नमहाचलः |
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ||
vipaschidvarado nAdo nAdabhinnamahAchalah
varAharadano mrtyunjayo vyAghrAjinAmbarah

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः |
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ||
icchAshaktibhavo devatrAtA daityavimardanah
shambhuvaktrodbhavah shambhukopahA shambhuhAsyabhUh

शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः |
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ||
shambhutejAh shivAshokahArI gaurIsukhAvahah
umAngamalajo gaurItejobhUh svardhuneebhavah

यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः |
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ||
yagyakAyo mahAnAdo girivarShmA shubhAnanah
sarvAtmA sarvadevAtmA brahmamUrdhA kakupshrutih (20)

ब्रह्माण्डकुम्भाश्र्चिद्व्योमभालः सत्यशिरोरुहः |
जगज्जन्मलयोन्मेषनिमिषोऽग्न्यर्कसोमदृक् ||
brahmANDakumbhAschidvyomabhAlah satyashiroruhah
jagajjanmalayonmeShanimiSho'gnyarkasomadruk

गिरीन्द्रैकरदो धर्माधर्मोष्ठ: सामबृम्हितः |
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ||
gireendraikarado dharmAdharmoShThah sAmabrahmitah
graharkshadashano vANIjihvo vAsavanAsikah

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः |
कुलाचलांस: सोमार्कघण्टो रुद्रशिरोधरः ||
bhroomadhyasamsthitakaro brahmavidyAmadodakah
kulAchalAmsah somArkaghaNTo rudrashirodharah

नदीनदभुजः सर्पान्गुलीकस्तारकानखः |
व्योमनाभिः श्रीहृदयो मेरुप्रुष्ठोऽर्णवोदरः ||
nadInabhujaj sarpAngulIkastArakAnakhah
vyomanAbhih shrIhrudayo merupruShTho'rNavodarah

कुक्षीस्थयक्षगन्धर्वरक्षः किन्नरमानुषः |
पृथ्वीकटि: सृष्टिलिङ्गः शैलोरुर्दस्त्रजानुकः ||
kukshIsthayakshagandharvarakshah kinnaramAnuShah
pruthvIkaTih sruShTilingah shailorurdastrajAnukah (25)

पातालजङ्घो मुनिपात्कालान्गुष्ठस्त्रयीतनुः |
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्र्चलः ||
pAtAlajangho munipAtkAlAnguShThastrayItanuh
jyotirmaNDalalAngUlo hrudayAlAnanischalah

ह्र्त्पद्मकर्णिकाशाली वियत्केलिसरोवरः |
सद्भक्तध्याननिगड: पूजावारिनिवारितः ||
hrutpadmakarNikAshAlI viyatkelisarovarah
sadbhaktadhyAnanigaDah pUjAvArinivAritah

प्रतापि काश्यपो मन्ता गणको विष्टपि बली |
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्र्वरः ||
pratApi kAshyapo gaNako viShTapi balI
yashasvI dhArmiko jetA prathamah pramatheshwarah

चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः |
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ||
chintAmaNirdvIpapatih kalpadrumavanAlayah
ratnamaNDapamadhyastho ratnasimhAsanAshrayah

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः |
नन्दानन्दितपीठश्रीभोर्गदो भूषितासनः ||
teevrAshiroddhrutapado jvAlinImaulilAlitah
nandAnanditapeeTHashrIbhorgadA bhUShitAsanah (30)



सकामदायिनीपीठ: स्फुरदुग्रासनाश्रयः |
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ||
sakamadAyinIpeeTHah sphuradugrAsanAshrayah
tejovatIshiroratnam satyAnityAvatamsitah

सविघ्ननाशिनीपीठ: सर्वशक्त्यम्बुजालयः |
लिपिपद्मासनाधारो वह्निधामत्रयालयः ||
savighnanAshinIpeeTHah sarvashaktyambujAlayah
lipipadmAsanAdhAro vahnidhAmatrayAlayah

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः |
पीनजङ्घः श्र्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटि: ||
unnataprapado gUDagulphah samvrutapArShNikah
pInajanghah shrlishTajAnuh sthooloruh pronnamatkaTih

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः |
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ||
nimnanAbhih sthoolakukshih pInavakshA bruhadbhujah
pInaskandhah kambukaNTho lamboShTho lambanAsikah

भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः |
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ||
bhagnavAmaradastungasavyadanto mahAhanuh
hrasvanetratrayah shUrpakarNo nibiDamastakah (35)

स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरन्कुशः |
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ||
stabakAkArakumbhAgro ratnamoulirnirankushah
sarpahArakaTeesUtrah sarpayagyopavItavAn

सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः |
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ||
sarpakoTIrakaTakah sarpagraiveyakAngadah
sarpakakshodarAbandhah sarparAjottaracchadah

रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः |
रक्तेक्षणो रक्तकरो रक्ताल्वोष्ठपल्लवः ||
rakto raktAmbaradharo raktamAlAvibhUShaNah
raktekshaNo raktakaro raktAlvoShThapallavah

श्र्वेत: श्र्वेतांबरधरः श्र्वेतमालाविभूषण: |
श्र्वेतातपत्ररुचिर: श्र्वेतचामरवीजित: ||
shwetah shwetAmbaradharah shwetamAlAvibhUShaNah
shwetAtapatraruchirah shwetachAmaravIjitah

सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः |
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ||
sarvAvayasampUrNah sarvalakshaNalakshitah
sarvAbharaNashobhADhyah sarvashobhAsamanvitah (40)

सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणं |
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ||
sarvamangalamAngalyah sarvakAraNakAraNam
sarvadevavarah shArngI beejapUrI gadAdharah

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः |
किरीटि कुण्डली वारी वनमाली शुभाङ्गदः ||
shubhAngo lokasArangah sutantustantuvardhanah
kirITi kuNDalI vArI vanamAlee shubhAngadah

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत |
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभ्रुत् ||
ikshuchApadharah shUlee chakrapANih sarojabhrut
pAshI dhrutotpalah shAlimanjarIbhrutsvadantabhrut

कल्पवल्लीधरो विश्र्वाभयदैककरो वशी |
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ||
kalpavallIdharo vishwAbhayadaikakaro vashI
akshamAlAdharo gyAnamudrAvAn mudgarAyudhah

पूर्णपात्री कम्बुधरो विध्रुतान्कुशमूलकः |
करस्थाम्रफलश्र्चूतकलिकाभृत्कुठारवान् ||
pUrNapAtrI kambudharo vidhrutAnkushamoolakah
karasthAmraphalaschUtakalikAbhrutkuTHAravAn (45)

पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः |
भारतीसुन्दरीनाथो विनायकरतिप्रियः ||
puShkarasthasvarNaghaTIpUrNaratnAbhivarShakah
bhAratIsundarInATho vinAyakaratipriyah

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः |
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्र्वर: ||
mahAlakshmIpriyatamah siddhalakshmImanoramah
ramArameshapUrvAngo dakshiNomAmaheshwarah

महीवराहवामाङ्गो रतिकन्दर्पपश्र्चिमः |
आमोदमोदजननः संप्रमोदप्रमोदनः ||
mahIvarAhavAmAngo ratikandarpapaschimah
Amodamodajananah sampramodapramodanah

संवर्धितमहावृद्धिर्ऋद्धिसिद्धिप्रवर्धनः |
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ||
samvardhitamahAvruddhirRuddhisiddhipravardhanah
dantasaumukhyasumukhah kAntikandalitAshrayah

मदनावत्याश्रिताङ्घ्रि: कृतवैमुख्यदुर्मुखः |
विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः ||
madanAvatyAshritAnghri krutavaimukhyadurmukhah
vighnasampallavah padmah sarvonnatamadadravah (50)

विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः |
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ||
vighnakrunnimnacharaNo drAviNeeshaktisatkrutah
tIvrAprasannanayano jvAlinIpAlitaikadruk

मोहिनीमोहनो भोगदायिनीकान्तिमण्डन: |
कामिनीकान्तवक्रश्रीरधष्ठितवसुन्धरः ||
mohinImohano bhogadAyinIkAntimaNDanah
kAminIkAntavakrashrIradhiShThitavasundharah

वसुधारमदोन्नादो महाशङ्खिनिधिप्रियः |
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ||
vasudhAramadonAdo mahAshankhinidhipriyah
namadvasumatImAlee mahApadminidhih prabhuh

सर्वसद्गुरुसंसेव्यः शोचिष्केशह्रुदाश्रयः |
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ||
sarvasadgurusamsevyah shochiShkeshahrudAshrayah
IshAnamUrdhAdevendrashikhah pavananandanah

प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् |
ऐरावतादिसर्वाशावारणो वारणप्रियः || 
pratyugranayano divyo divyAstrashataparvadhruk
airAvatAdhisarvAshAvAraNo vAraNapriyah (55)

वज्राद्यस्त्रपरीवारो गणचन्डसमाश्रयः |
जयाजयपरिकरो विजयाविजयावहः ||
vajrAdyastraparIvAro gaNachanDasamAshrayah
jayAjayaparikaro vijayAvijayAvahah

अजयार्चितपादाब्जो नित्यानन्दवनस्थितः |
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ||
ajayArchitapAdAbjo nityAnandavanasthitah
vilAsinIkrutollAsah shaunDee soundaryamaNDitah

अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः |
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ||
anantAnantasukhadah sumangalasumangalah
gyAnAshrayah kriyAdhAra icchAshaktiniShevitah

सुभगासंश्रितपदो ललिताललिताश्रयः |
कामिनीपालनः कामकामिनीकेलिलालितः ||
subhagAsamshritapado lalitAlalitAshrayah
kAminIpAlanah kAmakAminIkelilAlitah

सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः |
गुरुगुप्तपदो वाचासिद्धो वागीश्र्वरीपतिः ||
sarasvatyAshrayo gaurInandanah shrIniketanah
guruguptapado vAchAsiddho vAgeeshwarIpatih (60)



नलिनीकामुको वामारामो ज्येष्ठामनोरमेः |
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ||
nalinIkAmuko vAmArAmo jyeShThAmanorameh
raudreemudritapAdAbjo humbeejastungashaktikah


विश्वादिजननत्राण: स्वाहाशक्तिः सकीलकः |
अमृताब्धिकृतावासो मदघूर्णितलोचनः ||
vishwAdijananatrANah svAhAshaktih sakeelakah
amrutAbdhikrutAvAso madaghUrNitalochanah

उच्छिष्ठोच्छिष्टगणको गणेशो गणनायकः |
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ||
ucchiShThocchiShTagaNako gaNesho gaNanAyakah
sArvakAlikasamsiddhirnityasevyo digambarah

अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः |
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ||
anapAyo'nantadrushTiraprameyo'jarAmarah
anAvilo'pratihatirachyuto'mrutamaksharah

अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः |
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ||
apratarkyo'kshayo'jayyo'nAdhAro'nAmayo'malah
ameyasiddhiradvaitamaghoro'gnisamAnanah (65)

अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः |
आधार पीठमाधार आधाराधेयवर्जितः ||
anAkAro'bdhibhUmyAgnibalaghno'vyaktalakshaNah
AdhAra pIThamAdhAra AdhArAdheyavarjitah

आखुकेतन आशापूरक आखुमहारथः |
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ||
Akhuketana AshApUraka AkhumahArathah
ikshusAgaramadhyastha ikshubhakshaNalAlasah

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः |
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः || 
ikshuchApAtirekashrIrikshuchapaniShevitah
indragopasamAnashrIrindraneelasamadyutih

इन्दीवरदलश्याम इन्दुमण्डलमण्डितः |
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ||
indeevaradalashyAma indumaNDalamaNDitah
idhmapriya iDAbhAga iDAvAnindirApriyah

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः |
ईशानमौलिरीशान ईशानप्रिय ईतिहा ||
ikshvAkuvighnavidhvamsI itikartavyatepsitah
IshAnamoulirIshAna IshAnapriya ItihA (70)

ईषणात्रयकल्पान्त ईहामात्रविवर्जितः |
उपेन्द्र उडुभृन्मौलीरुडुनाथकरप्रियः ||
IShaaNaatrayakalpAnta IhAmAtravivarjitah
upendra uDubhrunmoulIruDunAthakarapriyah

उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणी: |
ऊर्जवस्वानूष्मलमद ऊहापोहदुरासदः ||
unnatAnana uttunga udArastridashAgraNIh
UrjavasvAnUShmalamada UhApohadurAsadah

ॠग्यजुःसामनयन ॠद्धिसिद्धिसमर्पकः |
ॠजुचित्तैकसुलभो ॠणत्रयविमोचनः ||
Rugyajuh sAmanayana Ruddhisiddhisamarpakah
Rujuchittaikasulabho RuNatrayavimochanah

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् |
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ||
luptavighnah svabhaktAnAm luptashaktih suradviShAm
luptashrIrvimukhArchAnAm lootAvisphoTanAshanah

एकारपीठमध्यस्थ एकपादकृतासनः |
एजिताखिलदैत्यश्रीरेधिताखीलसंश्रयः ||
ekArapeeThamadhyastha ekapAdakrutAsanah
ejitAkhiladaityashrIredhitAkhIlasamshrayah (75)

ऐश्वर्यनिधिरैश्र्वर्यमौहिकामुष्मिकप्रदः
ऐरंमदसमोन्मेष ऐरावतसमाननः ||
aishwaryanidhiraishwaryamauhikAmuShmikapradah
airammadasamonmeSha airAvatasamAnanah

ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः |
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिः समः ||
OmkAravAchya OmkAra ojasvAnoShadhIpatih
audAryanidhirauddhatyadhairya aunnatyanih samah

अङ्कुशः सुरनागानमङ्कुशाकारसंस्थितिः |
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ||
ankushah suranAgAnamankushAkArasamsthitih
ah samastavisargAntapadeShu parikIrtitah

कमण्डलुधरः कल्पः कपर्दी कलभाननः |
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ||
kamaNDaludharah kalpah karpadI kalabhAnanah
karmasAkshI karmakartA karmAkarmaphalapradah

कदम्बगोलकाकारः कूष्माण्डगणनायकः |
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत ||
kadambagolakAkArah kUShmADagaNanAyakah
kAruNyadehah kapilah kathakah kaTisUtrabhruta (80)

खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः |
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ||
kharvah khaDgapriyah khaDgah khaantaantahsthah khanirmalah
khalvATashrunganilayah khaTvAngI khadurAsadah

गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः |
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ||
guNADyo gahano gadyo gadyapadyasudhArNavah
gadyagAnapriyo garjI gItagIrvANapUrvajah

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः |
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ||
guhyAchArarato guhyo guhyAgamanirUpitah
guhAshayo guDAbdhistho gurugamyo gururguruh

घण्टाघर्घरिकामाली घटकुम्भो घटोदरः |
ङकारवाच्यो ङकारो ङकाराकारशुण्डभृत् ||
ghaNTAghrgharikAmAlI ghTakumbho ghaTodarah
nkAravAchyo nkAro nkArAkArashuNDabhrt

चण्डश्रचण्डेश्वरश्र्चण्डी चण्डेशश्र्चण्डविक्रमः |
चराचरपिता चिन्तामणिश्र्चर्वणलालसः ||
chaNDaschanDeshwarashchaNDI chaNDeshchanDavikramah
charAcharapitA chintAmaNishcharvaNalAlasah (85)

छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः |
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ||
ChandasChandodbhavasChando durlakshyasChandavigrahah
jagadyonirjagatsAkshI jagadeesho jaganmayah

जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः |
स्रवद्गण्डोल्लसद्धानझङ्कारीभ्रमराकुलः ||
japyo japaparo jApyo jihvAsimhAsanaprabhuh
sravadganDollasaddhAnajhankArIbhramarAkulah

टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः |
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ||
TankArasphArasamrAvaShTankAramaNinUpurah
ThadvayIpallavAntasthasarvamantreShu siddhidah

डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः |
ढक्कानिनादमुदितो ढौन्को ढुण्ढिविनायकः ||
DinDimuNDo DAkinIsho Daamaro DinDimapriyah
DhakkAninAdamudito Dhounko DhuNDhivinAyakah

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः |
ताराकान्तरसंस्थानस्तारकस्तारकान्तकः ||
tattvAnAm prakrutistattvam tattvampadaniroopitah
tArAkAntarasamsthAnastArakastArakAntakah (90)



स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् |
दक्षयज्ञप्रमथानो दाता दानं दमो दया ||
sthANuh sthANupriyah sthAtA sthAvaram jangamam jagat
dakshayagyapramathano dAtA dAnam damo dayA

दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः |
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारण: ||
dayAvAndivyavibhavo daNDabhruddaNDanAyakah
dantaprabhinnAbhramAlo daityavAraNadAraNah

दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः |
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ||
damShtrAlagnadvIpaghaTo devArthanrugajAkrutih
dhanam dhanapaterbandhurdhanado dharaNeedharah

ध्यानैकप्रकटो ध्येयो ध्यानम् ध्यानपरायणः |
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ||
dhyAnaikaprakaTo dhyeyo dhyAnam dhyAnaparAyaNah
dhvaniprakrutichItkAro brahmANDAvalimekhalah

नन्द्यो नन्दिप्रियो नादो नादमध्यमप्रतिष्ठितः |
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ||
nandyo nandipriyo nAdo nAdamadhyamapratiShThitah
niShkalo nirmalo nityo nityAnityo nirAmayah (95)

परम् व्योम परम् धाम परमात्मा परम् पदं ||
param vyoma param dhAma paramAtmA param padam

परात्परः पशुपतिः पशुपाशविमोचनः |
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ||
parAtparah pashupatih pashupAshavimochanah
pUrNAnandah parAnandah purANapuruShottamah

पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः |
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ||
padmaprasannavadanah praNatAgyAnanAshanah
pramANapratyayAteetah praNatArtinivAraNah

फणिहस्तः फणिपतिः पूत्कारः फणितप्रियः |
बाणार्चितान्घ्रियुगलो बालकेलिकुतूहली |
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ||
phaNihastah phaNipatih pUtkArah phaNitapriyah
bANArchitAnghriyugalo bAlakelikutUhalI
brahma brahmArchitapado brahmachArI bruhaspatih

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः |
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ||
bruhattamo brahmaparo brahmaNyo brahmavitpriyah
bruhannAdAgryachItkAro brahmANDAvalimekhalah (100)

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः |
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ||
bhrUkshepadattalakshmIko bhargo bhadro bhayApahah
bhagavAn bhaktisulabho bhUtido bhUtibhUShaNah

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः |
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ||
bhavyo bhUtAlayo bhogadAtA bhrUmadhyagocharah
mantro mantrapatirmantrI madamatto mano mayah

मेखलाहीश्र्वरो मन्दगतिर्मन्दनिभेक्षणः |
महाबलो महावीर्यो महाप्राणो महामनाः ||
mekhalAhIshwaro mandagatirmandanibhekshaNah
mahAbalo mahAvIryo mahAprANo mahAmanAh

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः |
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ||
yagyo yagyapatiryagyagoptA yagyaphalapradah
yashaskaro yogagamyo yAgyiko yAjakapriyah

रसो रसप्रियो रस्यो रञ्जको रावणार्चितः |
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ||
raso rasapriyo rasyo ranjako rAvaNArchitah
rAjyarakshAkaro ratnagarbho rAjyasukhapradah (105)

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड् डुकप्रियः |
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ||
laksho lakshapatirlakshyo layastho laDDukapriyah
lAsapriyo lAsyaparo lAbhakrullokavishtutah

वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः |
विकर्ता विश्र्वतश्र्चक्षुर्विधाता विश्र्वतोमुखः ||
vareNyo vahnivadano vandyo vedAntagocharah
vikartA vishwatachakshurvidhAtA vishwatomukhah

वामदेवो विश्र्वनाथो वज्रिवज्रनिवारणः |
विवस्वद्बन्धनो विश्र्वधारो विश्र्वेश्र्वरो विभुः ||
vAmadevo vishwanAtho vajrivajranivAraNah
vivasvadbandhano vishwadhAro vishweshwaro vibhuh

शब्दब्रह्म शमप्राप्यः शंभुशक्ति गणेश्वरः |
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्र्वर: ||
shabdabrahma shAmaprApyah shambhushakti gaNeshwarah
shAstA shikhAgranilayah sharaNyah shambareshwarah

षडृतुकुसुमस्रग्वी षडाधार: षडक्षरः |
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ||
ShaDrutukusumasragvI ShaDAdhArah ShaDaksharah
samsAravaidyah sarvagyah sarvabheShajabheShajam (110)

सृष्टिस्थितिलयक्रीड: सुरकुञ्जरभेदकः |
सिन्दूरितमहाकुम्भ सदसद्भक्तिदायकः ||
srushtisthitilayakrIDah surakunjarabhedakah
sindUritamahAkumbha sadasadbhaktidAyakah

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः |
स्वतन्त्रः सत्यसंकल्पः सामगानरतः सुखी ||
sAkshI samudramathanah svayamvedyah svadakshiNah
svatantrah satyasankalpah sAmagAnaratah sukhI

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् |
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ||
hamso hastipishAchIsho havanam havyakavyabhuk
havyam hutapriyo hrushTo hrullekhAmantramadhyagah

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः |
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ||
kshetrAdhipah kshamAbhartA kshamAkshamaparAyaNah
kshiprakshemakarah kshemAnandah kshonIsuradrumah

धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः |
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ||
dharmaprado'rthadah kAmadAtA sowbhAgyavardhanah
vidyAprado vibhavado bhuktimuktiphalapradah (115)

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः |
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ||
Abhiroopyakaro vIrashrIprado vijayapradah
sarvavashyakaro garbhadoShahA putrapautradah

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः |
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ||
medhAdah kIrtidah shokahArI daurbhAgyanAshanah
prativAdimukhastambho rushTachittaprasAdanam

पराभिचारशमनो दुःखहा बन्धमोक्षदः |
लवस्त्रुटि: कला काष्ठा निमेषस्तत्परक्षणः ||
parAbhichArashamano dukhahA bandhamokshadah
lavastruTih kalA kAShTA nimeShastatparakshaNah

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशं |
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ||
ghaTee muhUrtah praharo divA naktamaharnisham
paksho mAsartvayanAbdayugam kalpo mahAlayah

राशिस्तारा तिथिर्योगो वारः करणमंशकं |
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ||
rAshistArA tithiryogo vArah karaNamamshakam
lagnam horA kAlachakram meruh saptarshayo dhruvah (120)


राहुर्मन्दः कविर्जीवो बुधो भौमः  शशी रविः |
कालः सृष्टिः स्थितिर्विश्वम् स्थावरं जङ्गमं जगत् ||
rAhurmandah kavirjIvo budho bhaumah shashI ravih
kAlah sruShTih sthitirvishwam sthAvaram jangamam jagat

भूरापोऽग्निर्मरुव्द्योमाहंकृतिः प्रकृतिः पुमान् |
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ||
bhUrApognirmarudvyomAhamkrutih prakrutih pumAn
brahmA viShNuh shivo rudra Ishah shaktih sadAshivah

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः |
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ||
tridashAh pitarah siddhA yakshA rakshAmsi kinnarAh
siddhavidyAdharA bhUtA manuShyAh pashavah khagAh

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः |
साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ||
samudrAh saritah shailA bhUtam bhavyam bhavodbhavah
sAnkhyam pAtanjalam yogam purANAni shrutih smrutih

वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः |
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ||
vedAngAni sadAchAro mImAsA nyAyavistarah
Ayurvedo dhanurvedo gandharvam kAvyanATakam (125)

वैखानसं भागवतं मानुषं पाञ्चरात्रकम् |
शैवं पाशुपतं कालामुखंभैरवशासनम् ||
vaikhAnasam bhAgavatam mAnuSham pAncharAtrakam
shaivam pAshupatam kAlAmukhambhairvashAsanam

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता |
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ||
shAktam vainAyakam sauram jainamArhatasamhitA
sadasadvyaktamavyaktam sachetanamachetanam

बन्धो मोक्षः सुखम् भोगो योगः सत्यमणुर्महान् |
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषन् नमः ||
bandho mokshah sukham bhogo yogah satyamaNurmahAn
svasti humphaT svadhA svAhA shrouShaT vauShaT vaShan namah

ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः |
एकएकाक्षराधार एकाक्षरपरायणः ||
gyAnam vigyAnamAnando bodhah samvitsamo'samah
eka ekAksharAdhAra ekAksharaparAyaNah

एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् |
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ||

ekAgradhErekavEra eko'nekasvarUpadhrk
dvirUpo dvibhujo dvyaksho dvirado dvIparakshakah (130)

द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः |
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ||
dvaimAturo dvivadano dvandvahIno dvayAtigah
tridhAmA trikarastretA trivargaphaladAyakah

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः |
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ||
triguNAtmA trilokAdistrishaktIshastrilochanah
chaturvidhavachovruttiparivruttipravartakah

चतुर्बाहुश्र्चतुर्दन्तश्र्चतुरात्मा चतुर्भुजः |
चतुर्विधोपायमयश्र्चतुर्वर्णाश्रमाश्रयः ||
chaturbAhuschaturdantaschaturAtmA chaturbhujah
chaturvidhopAyamayaschaturvarNAshramAshrayah

चतुर्थीपूजनप्रीतश्र्चतुर्थितिथिसंभवः |
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ||
chaturpUjanaprItaschaturthitithisambhavah
panchAksharAtmA panchAtmA panchAsyah panchakruttamah

पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः |
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृक: ||
panchAdhArah panchavarNah panchAksharaparAyaNah
panchatAlah panchakarah panchapraNavamAtrukah (135)

पञ्चब्रह्ममयस्फूर्तिः पन्चावरणवारितः |
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ||
panchabrahmamayasphUrthih panchAvaraNavAritah
panchabhakshApriyah panchabANah panchashikhAtmakah

षट्कोणपीठः षट्चक्रधामा षड्ग्रान्थिभेदकः |
षडन्गध्वान्तविध्वम्सी षडन्गुलमहाह्रदः ||
ShaTkoNapeeThah ShaTchakradhAmA ShaDgrAnthibhedakah
ShaDangadhavAntavidhwAmsi ShaDangulamahAhradah

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः |
षड्वैरिवर्गविध्वंसी षडूर्मिभयभन्जनः ||
ShaNmukhah ShaNmukhabhrAtA ShaTshaktiparivAritah
ShaDvaivargavidhvAmsi ShaDUrmibhayabhanjanah

षट्तर्कदूरः षट्कर्मा षड्गुण: षड्साश्रयः |
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ||
ShaTtarkadoorah ShaTkarmA ShaDguNah ShaDsAshrayah
saptapAtAlacharaNah saptadvIporumaNDalah

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः |
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ||
saptasvarlokamukuTah saptasaptivarapradah
saptAngarAjyasukhadah saptarShigaNavanditah (140)

सप्तच्छन्दोनिधिः सप्तहोत्र: सप्तस्वराश्रयः |
सप्ताब्धिकेलिकासरः सप्तमातृनिषेवितः ||
saptacchandonidhih saptahotrah saptasvarAshrayah
saptAbdhikelikAsarah saptamAtruniShevitah

सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः |
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ||
saptacchando modamadah saptacchando makhaprabhuh
aShTamUrtirdhyeyamUrtiraShTaprakrutikAraNam

अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः |
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ||
aShTAngayogaphalabhrudaShTapatrAmbujAsanah
aShTashaktisamAnashrIraShtaishwaryapravardhanah


अष्टपीठोपपीठश्रीरष्टमातृसमावृतः |
अष्टभैरवसेव्योऽष्टवसुन्द्योऽष्टमूर्तिभृत् ||  
ashTapIThopapIThashreerashTamAtrusamAvrutah
ashTabhairavasevyo’shTavasundyo’shTamUrtibhrut

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविः प्रियः |
अष्टश्रीरष्टसामश्रीरष्टैश्र्वर्यप्रदायकः |
नवनागासनाध्यासी नवनिध्यनुशासितः ||
ashTachakrasphuranmUrtirashTadravyahavih priyah
ashTashreerashTasamAshreerashTaishwaryapradAyakah
navanAgAsanAdhyAsI navanidhyanushAsitah (145)

नवद्वारपुरावृत्तो नवद्वारनिकेतनः |
नवनाथमहानाथो नवनागविभूषितः ||
navadvArapurAvrutto navadvAraniketanah
navanAthamahAnAtho navanAgavibhUShitah

नवनारायणस्तुल्यो नवदुर्गानिषेवितः |
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्ध्रुतः ||
navanArAyaNastulyo navadurgAniShevitah
navaratnavichitrAngo navashaktishiroddhrutah

दशात्मको दशभुजो दशदिक्पतिवन्दितः |
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ||
dashAtmako dashabhujo dashadikpativanditah
dashAdhyAyo dashaprANo dashendriyaniyAmakah

दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः |
एकादशमहारुद्रैः स्तुतश्र्चैकादशाक्षरः ||
dashAksharamahAmantro dashAshAvyApivigrahah
ekAdashamahArudraih stutaschaikAdashAksharah

द्वादशद्विदशाष्टादिदोर्दण्डारत्ननिकेतन: |
त्रयोदशभिदाभिन्नो विश्र्वेदेवाधिदैवतं ||
dvAdashadvidashAShTAdidordaNDAratnaniketanah
trayodashabhidAbhinno vishwedevAdhidaivatam (150)


चतुर्दशेन्द्रवरदश्र्चतुर्दशमनुप्रभुः |
चतुर्दशाद्यविद्याढ्यश्र्चतुरदशजगत्पतिः ||
chaturdashendravaradaschaturdashamanuprabhuh
chaturdashAdyavidyADyaschaturadashajagatpatih

सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः |
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ||
sAmapanchadashah panchadashIshItAmshunirmalah
tithipanchadashAkArastithyA panchadashArchitah

षोडशाधारनिलयः षोडशस्वरमात्रुकः |
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ||
ShoDashAdhAranilayah ShoDashasvaramAtrukah
ShodDashAntapadAvAsah ShoDashendukalAtmakah

कलासप्तदशी सप्तदशसप्तदशाक्षरः |
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ||
kalAsaptadashI saptadashasaptadashAksharah
ashtAdashadvIpapatiraShTAdashapurANakrut

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः |
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ||
aShTAdashauShadhIsruShTiraShTAdashavidhih smrutah
aShTAdashalipivyaShTisamAShTigyAnakovidah (155)

अष्टादशान्नसंपत्तिरष्टादशविजातिकृत् |
एकविंशः पुमानेकविंशत्यन्गुलिपल्लवः ||
aShtAdashAnnasampattiraShTAdashavijAtikrut
ekavimshah pumAnekavimshatyangulipallavah

चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः |
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ||
chaturvimshatitattvAtmA panchavimshAkhyapUruSah
saptavimshatitAreshah saptavimshatiyogakrut

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाहृदः |
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः ||
dvAtrimshadbhairavAdhIshaschatustrimshanmahAhrudah
ShaTrimshattattvasambhUtiraShTatrimshatkalAtmakah

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः |
द्विपञ्चाशद्वपुः श्रेणीत्रिषष्टयक्षरसंश्रयः |
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ||
panchAshadviShNushaktIshah panchAshanmAtrukAlayah
dvipanchAshadvapuh shreNItriShaShTyaksharasamshrayah
panchAshadaksharashreNIpanchAshadrudravigrahah

चतुः षष्टिमहासिद्धियोगिनीवृन्दवन्दितः |
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ||
chatuh ShaShTimahAsiddhiyoginIvrundavanditah
namadekonapanchAshanmarudvarganirargalah (160)

चतुः षष्ट्यर्थनिर्णेता चतुः षष्टिकलानिधिः |
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ||
chatuh ShaShTyarthanirNetA chatuh ShaShTikalAnidhih
aShTaShaShTimahAteerthakshetrabhairavavanditah

चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः |
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ||
chaturnavatimantrAtmA ShaNNavatyadhikaprabhuh
shatAnandah shatadhrutih shatapatrAyatekshaNah

शतानीकः शतमखः शतधारावरायुधः |
सहस्रपत्रनिलयः सहस्रफणिभूषण: ||
shatanIkah shatamakhah shatadhArAvarAyudhah
sahasrapatranilayah sahasraphaNibhUShaNah

सहस्रशीर्षा पुरुषः सहराक्षः सहस्रपात् |
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ||
sahasrashIrShA puruShah sahasrAkshah sahasrapAt
sahasranAmasamstutyah sahasrAkshabalApahah

दशसाहस्रफणिभृत्फणिराजकृतासनः |
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ||
dashasAhasraphaNibhrutphaNirAjakrutAsanah
aShTAshItisahasrAdyamaharShistotrapAThitah (165)

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः |
चतुर्लक्षजपप्रीतश्र्चतुर्लक्षप्रकाशकः ||
lakshAdhArah priyAdhAro lakshAdhAramanomayah
chaturlakshajapaprItaschaturlakshaprakAshakah

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः |
कोटिसूर्यप्रतीकाशः कोटिचन्द्राम्शुनिर्मलः ||
chaturashItilakshANAm jIvAnAm dehasamsthitah
koTisUryapratIkAshah koTochandrAmshunirmalah

शिवोभवाद्यष्टकोटिवैनायकद्धुरन्धरः |
सप्तकोटिमहामन्त्रमन्त्रितावयवद् युतिः ||
shivobhavAdyaShTakoTivainAyakadurandharah
saptakoTimahAmantramantritAvayavadyutih

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः |
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ||
trayastrimshatkoTisurashreNIpraNatapAdukah
anantadevatAsevyo hyanantashubhadAyakah

अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः |
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ||
anantanAmAnantashrIrananto'nantasaukhyadah
anantashaktisahito hyanantamunisamstutah (170)

इति विनायकं नाम्नां सहस्रमिदमीरितम् |
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ||
iti vinAyakam nAmnAm sahasramidamIritam
idam brAhmomuhurtaye yah paThati pratyaham narah

करस्थं तस्य सकलमैहिकामुष्मिकम् सुखम् |
आयुरारोग्यमैश्वर्यम् धैर्यं शौर्यं बलं यशः ||
karastham tasya sakalamaihikAmuShmikam sukham
AyurArogyamaishwaryam dhairyam shauryam balam yashah

मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता |
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ||
medhA pragyA dhrutih kAntih sowbhAgyamabhirUpatA
satyam dayA kshamA shAntirdAkshiNyam dharmashElatA

जगत्संवननं विश्वसम्वादो वेदपाटवं |
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ||
jagatsamvananam vishwasamvAdo vedapATavam
sabhApANDityamaudAryam gAmbhIryam brahmavarchasam

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता |
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ||
Ojastejah kulam sheelam pratApo vIryamAryatA
gyAnam vigyAnamAstikyam sthairyam vishwAsatA tathA (175)

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् |
वश्यं चतुर्विधं विश्वम् जपादस्य प्रजायते ||
dhanadhAnyAdivruddhischa sakrudasya japAdbhavet
vashyam chaturvidham vishwam japAdasya prajAyate

राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः |
जप्यते यस्य वश्यार्थे  स दासस्तस्य जायते ||
rAgyo rAjakalastrasya rAjaputrasya mantriNah
japyate yasya vashyArthe sa dAsastasya jAyate

धर्मार्थकाममोक्षाणामनायासेन साधनम् |
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ||
dharmArthakAmamokshANAmanoyAsena sAdhanam
shAkinIDAkinIrakshoyakshagrahabhayApaham

साम्राज्यसुखदं सर्वसपत्नमदमर्दनं |
समस्तकलाहध्वंसि दग्धबीजप्ररोहणम् ||
sAmrAjyasukhadam sarvasapatnamadamardanam
samastakalAhadhvamsi dagdhabeejaprarohaNam

दुःस्वप्नशमनं कृद्धस्वामिचित्तप्रसादनम् |
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ||
duhsvapnaprashamanam kruddhavAmichittaprasAdanam
ShaDvargAShTamahAsiddhitrikAlagyAnakAraNam (180)


परकृत्यप्रशमनं परचक्रप्रमर्दनम् |
संग्राममार्गे सर्वेषामिदमेकं जयावहम् ||
parakrutyaprashamanam parachakrapramardanam
samgrAmamArge sarveShAmidamekam jayAvaham

सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् |
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ||
sarvavandhyatvadoShaghnam garbharakshaikakAraNam
paThyate pratyaham yatra stotram gaNapateridam

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च |
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ||
deshe tatra na durbhikshamItayo duritAni cha
na tadgeham jahAti shrIryatrAyam japyate stavah

क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः |
गुल्मं प्लीहानमशमानमतिसारं महोदरं ||
kshayakuShThapramehArshabhagandaraviShUchikAh
gulmam plIhAnamashamAnamatisAram mahodaram

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् |
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ||
kAsam svAsamudAvartam shUlam shophAmayodaram
shirorogam vamim hikkAm gaNDamAlAmarochakam (185)

वातपित्तकफद्वन्द्वत्रिदोषजनितज्ज्वरम् |
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ||
vAtapittakaphadvandvatridoShajanitajjvaram
AgantuviShamam shItamuShNam chaikAhikAdikam

इत्याद्युक्तमनुक्तं वा रोगदोषादिसंभवम् |
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ||
ityAdyuktamanuktam vA rogadoShAdisambhavam
sarvam prashamayatyAshu stotrasyAsya sakrujjapah

प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रः पतितैरपि |
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ||
prApyate'sya japAsiddhih strIshUdraih patitairapi
sahasranAmamantro'yam japitavyah shubhAptaye

महागणपतेः स्तोत्रम् सकामः प्रजपन्निदं |
इच्छया सकलान् भोगानुभुज्येह पार्थिवान् ||
mahAgaNapateh stotram sakAmah prajapannidam
icchayA sakalAn bhoghAnubhujyeha pArthivAn

मनोरथफलैर्दिव्यैव्योर्मयानैर्मनोरमैः |
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ||
manorathaphalairdivyaivyormayAnairmanoramaih
chandrendrabhAskaropendrabrahmasharvAdisadmasu (190)

कामरूपः कामगतिः कामदः कामदेश्र्वरः |
भुक्त्वा यथेप्सितान्भोगानभीष्टै: सह बन्धुभिः ||
kAmarUpah kAmagatih kAmadah kAmadeshwarah
bhuktvA yathepsitAnbhogAnabhIShTaih saha bandhubhih

गणेशानुचरो भूत्वा गणो गणपतिप्रियः |
नन्दीश्र्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ||
gaNeshAnucharo bhUtvA gaNo gaNapatipriyah
nandIshvarAdisAnandairnanditah sakalairgaNaih

शिवाभ्यां कृपया पुत्रनिर्विशेषं च  लालितः |
शिवभक्तः पूर्णकामो गणेश्र्वरवरात्पुनः ||
shivAbhyAm krupayA putranirvisheSham cha lAlitah
shivabhaktah pUrNakAmo gaNeshvaravarAtpunah

जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते |
निष्कामस्तु जपन्नित्यं भक्तया विघ्नेशतत्परः ||
jAtismaro dharmaparah sArvabhaumo'bhijAyate
niShkAmastu japannityam bhaktayA vighneshatatparah

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः |
निरन्तरे निराबाधे परमानन्दसंज्ञिते ||
yogasiddhim parAm prApya gyAnavairAgyasamyutah
nirantare nirAbAdhe paramAnandasamgyite (195)

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते |
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ||
vishvotteerNe pare pUrNe punarAvruttivarjite
leeno vainAyake dhAmni ramate nityanirvrute

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयीन्नरः |
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ||
yo nAmabhirhutairdattaih pUjayedarchayeennarah
rAjAno vashyatAm yAnti ripavo yAnti dAsatAm

तस्य सिध्यन्ति मन्त्राणां दुर्लभास्चेष्टसिद्धयः |
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ||
tasya sidhyanti mantrANAm durlabhAscheShTasiddhayah
mUlamantrAdapi stotramidam priyatamam mama

नभस्य मासि शुक्लायां चतुर्थ्यां मम  जन्मनि |
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ||
nabhasya mAsi shuklAyam chaturthyAm mama janmani
dUrvAbhirnAmabhih pUjAm tarpaNam vidhivaccharet

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः |
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ||
aShTadravyairvisheSheNa kuryAdbhaktisusamyutah
tasyepsitam dhanam dhAnamaishwaryam vijayo yashah (200)

भविष्यति न सन्देह: पुत्रपौत्रादिकं सुखम् |
इदं प्रजपतिं स्तोत्रम्  पठितं  श्रावितं श्रुतम् ||
bhaviShyati na sandehah putrapautrAdikam sukham
idam prajapatim stotram paTitam shrAvitam shrutam

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् |
इहामुत्र च विश्र्वेषां विश्वैश्वर्यप्रदायकम् ||
vyAkrutam charichitam dhyAtam vimruShtamabhivanditam
ihAmutra cha vishveShAm vishvaishwaryapradAyakam

स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः |
स रक्ष्यते शिवोद् भूतैर्गणैरध्यष्टकोटिभिः ||
svacchandachAriNApyeSha yena sandhAryate stavah
sa rakshyate shivodbhUtairgaNairadhyaShtakoTibhih

लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् |
तत्र सर्वोत्तमा लक्ष्मी: संनिधत्ते निरन्तरम् ||
likhitam pustakastotram mantrabhUtam prapUjayet
tatra sarvottamA lakshmIh sannidhatte nirantaram

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च |
न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ||
dAnairasheShairakhilairvrataischa teerThairasheShairakhilairmakhaischa
na tatphalam vindati yadgaNeshasahasranAma smaraNena sadyah (205)

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायम् मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः |
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्ति मुच्चैस्तनोति
दारिद्र्यं हन्ति विश्वम् वशयति सुचिरं वर्धते पुत्रपौत्रैः ||
etannAmnAm sahasram paThati dinamaNau pratyaham projjihAne
sAyam madhyandine vA triShavaNamathavA santatam vA jano yah
sa syAdaishwaryadhuryah prabhavati vachasAm kErti mucchaistanoti
dAridryam hanti vishwam vashayati suchiram vardhate putrapautraih

अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः |
प्रजपंश्र्चतुरो मासान् गणेशार्चनतत्परः ||
akinchano'pyekachitto niyato niyatAsanah
prajapamschaturo mAsAn gaNeshArchanatatparah

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि |
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ||
daridratAm samunmUlya saptajanmAnugAmapi
labhate mahatIm lakshmImityAgyA pArameshwarI

आयुष्यं वीतरोगं कुलमतिविमलं संपदश्र्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या |
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च
तत्तन् नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ||
AyuShyam vItarogam kulamativimalam sampadaschArtinAshah
kIrtirnityAvadAtA bhavati khalu navA kAntiravyAjabhavyA
putrAh santah kalatram guNavadabhimatam yadyadanyaccha
tattan nityam yah stotrametat paThati gaNapatestasya haste samastam

गणञ्जयो गणपतिर्हेरम्बो धरणीधरः |
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ||
gaNanjayao gaNapatirherambo dharaNIdharah
mahAgaNapatirbuddhipriyah kshipraprasAdanah (210)


अमोघसिद्धिरमृतमन्त्रीश्र्चिन्तामणिर्निधिः |
सुमङ्गलो बीजमाशापूरको वरदः कलः ||
amoghasiddhiramrutamantrIschintAmaNirnidhih
sumangalo beejamAshApUrako varadah kalah

काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः |
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ||
kAshyapo nandano vAchAsiddho DunDirvinAyakah
modakairebhiratraikavimshatyA nAmAbhih pumAn

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति |
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ||
upAyanam dadedbhaktyA matprasAdam chikIrShati
vatsaram vighnarAjo'sya tathyamiShTArthasiddhaye

यः स्तौति मद्गतमना ममाराधनतत्परः |
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ||
yah stauti madgatamanA mamArAdhanamatparah
stuto nAmnA sahasreNa tenAham nAtra samshayah

नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने |
नमो नमो विपुलदयैकसिद्धये नमो नमः करिकलभाननाय ते ||
namo namah suravarapUjitAnghraye namo namo nirupamamangalAtmane
namo namo vipuladayaikasiddhaye namo namah karikalabhAnanAya te

किङ्किणीगणरचितचरणः प्रकटितगुरुमितचारुकरणः |
मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिनाम्ना || (216)
kinkiNIgaNarachitacharaNah prakaTitagurumitachArukaraNah
madajalalaharIkalitakapolah shamayatu duritam gaNapatinAmnA

|| इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रम् नाम षट्चत्वारिंशोऽध्यायः ||
|| iti shrI gaNeshapurANe upAsanAkhaNDe EshwaragaNeshasamvAde gaNeshasahasranAma stotram nAm ShaTchatvArimsho'dhyAyah ||



No comments:

Post a Comment

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita