Hymn Of The Divine Mother (Ya Devi)


Download PDF

From Devi Mahatmyam
या देवी सर्व भूतेषु बुद्धि रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
    yA devi sarvabhUteshu buddhi (intelligence) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

O Divine Mother who resides in the hearts of all beings as “intelligence”
Hail to Thee! Hail to Thee! All Hail to Thee!

या देवी सर्व भूतेषु निद्रारूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu nidrA (sleep) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु क्षुधा रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu kshudhA (hunger) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु छाया रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu chAyA (appearance) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु शक्ति रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu shakti (energy) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु तृष्णा रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu trushNA (thirst) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु क्षान्ति (patience) रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu kshAnti roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु श्रद्धा (faith) रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu shraddhA roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु कान्ति रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu kAnti (beauty/love) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु लक्ष्मी रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu lakshmI (wealth) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु वृत्ति (action) रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu vrutti   roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु स्मृति रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu smrti (memory) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु दया रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu dayA (compassion) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु भ्रान्ति रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu bhrAnti (delusion) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु तुष्टि रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu tushTi  (contentment) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

या देवी सर्व भूतेषु मातृ रूपेण संस्थिता
नमस्तस्यै  नमस्तस्यै नमस्तस्यै नमो नमः ||
   yA devi sarvabhUteshu mAtru (mother) roopeNa samsthitA
    namastasyai namastasyai namastasyai namo namah ||

"May She, the Seer of All, The Lord of All, the Source of All Good, relieve our suffering and bring forth all auspicious things."

Aum Shanti Shanti Shantih!

8 comments:

  1. Namaste,

    Thank you for posting this Stotram. I have been searching for this since long time. Can you also post a stotra or mantra for "Putra Santana Prapti"

    Thank you,
    Sri

    ReplyDelete
    Replies
    1. Namaskaram Sri,

      Thanks so much for the acknowledgment. Surely, with God's Grace, a sloka or a mantra shall be posted.

      Hari Aum!
      Nandini

      Delete
  2. Thanks for this wonderful article.
    For a list of Slokas for Everyday Life,you can refer
    http://vivahayoha.com/Slokas-for-Daily-Life-iarticle-11

    ReplyDelete
  3. Can you please send me the pdf of it @ lakmesiri@gmail.com

    ReplyDelete
    Replies
    1. Namaskaram,

      The PDF has been uploaded (please see link at the top). Please let me know if you have any issues downloading the PDF.

      Hari Aum!
      Nandini

      Delete

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita