Navagraha Gayatri

नवग्रह गायत्री मन्त्राः

Sun (Surya)

अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नो सूर्यः प्रचोदयात् ||
ashwadhwajAya vidmahe pAshahastAya dheemahi tanno sUryah prachodayAt

Moon (Soma)

पद्मध्वजाय विद्महे हेमरूपाय धीमहि तन्नो सोमःप्रचोदयात् ||
padmadhwajAya vidhmahe hemarUpAya dheemahi tanno somah prachodayAt

Mars (Mangala)

वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ||
veeradhwajAya vidhmahe vighnahastAya dheemahi tanno bhaumah prachodayAt

Mercury (Budha)

गजध्वजाय विद्महे शुकहस्ताय धीमहि तन्नो बुधः प्रचोदयात् ||
gajadhwajAya vidhmahe shukahastAya dheemahi tanno budhah prachodayAt

Jupiter (Guru)

वृषभध्वजाय विद्महे घृणि हस्ताय धीमहि तन्नो गुरुः प्रचोदयात् ||
vruShabhadhwajAya vidhmahe ghruNihastAya dheemahi tanno guruh prachodayAt

Venus (Shukra)

अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नो शुक्रः प्रचोदयात् ||
ashwadhwajAya vidmahe dhanurhastAya dheemahi tanno shukrah prachodayAt

Saturn (Shani)

कागध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ||
kAgadhwajAya vidmahe khaDgahastAya dheemahi tanno mandah prachodayAt

Rahu

नागध्वजाय विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ||
nAgadhwajAya vidmahe padmahastAya dheemahi tanno rAhuh prachodayAt

Ketu

अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नो केतुः प्रचोदयात् ||
ashwadhwajAya vidmahe shoolahastAya dheemahi tanno ketuh prachodayAt 

1 comment:

  1. Can you some one please put a Nakshtra Gayathri slokas both in Samskrutham and Tamil.

    Thanks and regards.

    R Subramaian

    ReplyDelete

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita