Ganesha Ashtakam



By Sri Adi Shankaracharya

ॐ 

यतोऽनन्तशक्तेरनन्ताश्र्च जीवा यतो निर्गुणादप्रमेया गुणास्ते 
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः || (1)
yato'nantashakter-anantAscha jIvA yato nirguNadaprameyA gunAste
yato bhAti sarvam tridhA bhedabhinnam sadA tam gaNesham namAmo bhajAmah

यतश्र्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनो विश्र्वगो विश्र्वगोप्ता
तथेम्द्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः || (2)
yataschAvirAsIjjagat-sarvametat-tathA'bjAsano vishwago vishwagoptA
tathendrAdayo devasanghA manushyAh sadA tam gaNesham namAmo bhajAmah

यतो वह्निभानू भवो भूर्जलं च यतः सागराश्र्चंद्रमा व्योम वायुः
यतः स्थावरा जङ्गमा वक्षसंघा सदा तं गणेशं नमामो भजामः || (3)
yato vahnibhAnU bhavo bhUrjalam cha yatah sAgarAschandramA vyoma vAyuh
yatah sthAvarA jangamA vakshasanghA sadA tam gaNesham namAmo bhajAmah

यतो दानवाः किन्नरा यक्षसंघा यतश्र्चारणा वारणाः श्र्वापदाश्र्च
यतः पक्षिकीटा यतो वीरुधश्र्च  सदा तं गणेशं नमामो भजामः || (4)
yato dAnavAh kinnarA yakshasanghA yataschAraNA vAraNAh svApdAscha
yatah pakshikITA yato vIrudhascha sadA tam gaNesham namAmo bhajAmah

यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः संपदो भक्तसन्तोषिकाः स्युः
यतो विघ्ननाशो यतः कार्यसिद्धि: सदा तं गणेशं नमामो भजामः || (5)
yato buddhiragyAnanAsho mumukshoryatah sampado bhaktasantoShikAh syuh
yato vighnanAsho yatah kAryasiddhih sadA tam gaNesham namAmo bhajAmah

यतः पुत्रसंपद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः || (6)
yatah putrasampadyato vAnchitArtho yato'bhaktavighnAstathAnekarUpAh
yatah shokamAhau yatah kAma eva sadA tam gaNesham namAmo bhajAmah


यतोऽनन्तशक्तिः स शोषो बभूव धराधारणेऽनेकरूपे च शक्तः
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः || (7)
yato'nantashatih sa shoSho babhUba dharAdhAraNe'nekarUpo cha shaktah
yato'nekadha svargalokA hi nAnA sadA tam gaNesham namAmo bhajAmah


यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः || (8)
yato vedavAcho vikunTHA manobhih sadA neti netIti yattA gruNanti
parabrahmarUpam chidAnandabhUtam sadA tam gaNesham namAmo bhajAmah

No comments:

Post a Comment

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita