Narasimha Ashtottara Stotram


श्रीनृसिंहो महासिंहो दिव्यसिंहो महाबलः
shrInrsimho mahAsimho divyasimho mahAbalah
उग्रसिंहो महादेव उपेन्द्र अग्निलोचनः ॥
ugrasimho mahAdeva upendra agnilochanah
रौद्रश्शौरिर्महावीर सुविक्रम-पराक्रमः
roudras-shourir-mahAveera suvikrama-parAkramah
हरिकोलाहलश्र्चक्री विजयश्र्चाजयो अव्ययः ॥
harikolAhalaschakrI vijaya-ajayo avyayah
दैत्यान्तकः परब्रह्माप्यघोरो घोरविक्रमः
daityAntakah parabrahmApyaghoro ghoravikramah
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः  ॥
jvAlAmukho jvAlamAlI mahAjvAlo mahAprabhuh



निटिलाक्ष: सहस्राक्षो दुर्निरीक्ष्य प्रतापनः 
niTilAkshah sahasrAksho  durnireekshya pratApanah
महादंष्ट्रायुधः प्राज्ञो हिरण्यकनिषूधनः ॥
mahAdamshtrAyudhag prAgyo hiraNyakanishoodhanah
चण्डकोपी सुरारिघ्न सदार्तिघ्न सदाशिवः
chaNDakopi surArighna sadArtighna sadAshivah
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः  ॥
 guNabhadro mahAbhadro balabhadra-subhadrakah
करालो विकरालोश्र्च गतायुस्सर्वकर्तृकः
 karAlo vikarAloscha gatAyu-sarvakartrukah
भैरवाडंबरो दिव्य अगम्य सर्वशत्रुजितः  ॥
bhairavADambaro divya agamya sarva-shatrujitah
अमोघास्त्रश्शस्त्रधरः सव्यजूट सुरेश्वरः
amoghAstra-shastradharah savyajooTa sureshvarah
सहस्रबाहुर्वज्रनखस्सर्वसिद्धिर्जनार्दनः ॥
sahasra-bAhur-vajranakha-sarvasiddhir-janArdanah
अनन्तो भगवान स्थूल अगम्य परावरः
ananto bhagavAn sthoola-agamya parAvarah
सर्वमन्त्रैकरूप सर्वयन्त्रविधारणः ॥
sarvamantraikaroopa sarvayantravidhAraNah

अव्ययः परमानन्दः कालजित् खगवाहनः
avyayah paramAnandah kAlajit khagavAhanah
भक्तातिवत्सलः अव्यक्तः सुव्यक्तस्सुलभश्शुचिः ॥
bhaktAti-vatsalah avyaktah suvyakta-sulabha-shuchih
लोकैकनायकः सर्वश्शरणागतवत्सलः
lokaika-nAyakah sarva-sharaNAgata-vatsalah
धीरो धरश्र्च सर्वज्ञो भीमो भीमपराक्रमः ॥
dheero dhara sarvagyo bheemo bheema-parAkramah  
देवप्रियो नुतः पूज्यो भवहृत् परमेश्र्वर:
devapriyo nutah poojyo bhavahrut parameshwarah
श्रीवत्स वक्षा: श्रीवासो विभु: सङ्कर्षणः प्रभुः ॥
shrIvatsa vakshAh shrIvAso vibhuh sankarshaNah prabhuh
त्रिविक्रम त्रिलोकात्मा कालस्सर्वेश्र्वरः
trivikrama trilokAtmA kAla-sarveshvarah
विश्र्वंभरः स्थिराभाश्र्चाऽच्युतः पुरुषोत्तमः ॥
vishwambharah sthirAbha-achyutah purushottamah
अधोक्षजा अक्षय सेव्याः वनमाली प्रकंपनः
adhokshajA akshaya sevyAh vanamAli prakampanah
गुरुः लोकगुरुः स्रष्टा परंज्योतिः परायणः ॥
guruh lokaguruh srashTA paramjyotih parAyaNah
इति श्री नृसिंह अष्टोत्तरशतनामस्तोत्रम् संपूर्णम्
iti shrI nrsimha ashtottara-shata-nAmastotram sampoorNam.

Bhagavad Gita

Bhagavad Gita