Gayatri Ramayana


These verses are taken from Valmiki Ramayana. The slokas are arranged in such a way that the first letter of every one of the 24 slokas form the gayatri mantra.

Translation

पस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्  |

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्  || 

tapassvAdhyAyaniratam tapasvI vAgvidAm varam

nAradam paripapruccha vAlmIkirmunipungavam (1)

हत्वा राक्षसान्सर्वान्  यज्ञघ्नान् रघुनन्दनः |

ॠषिभिः पूजितस्तत्र यथेन्द्रो विजयी पुरा ||

sa hatvA rAkshasAnsarvAn yagyaghnAn raghunandanah

Rshibhih pUjitastatra yathendro vijayI purA (2)

विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम् |

वत्स राम धनुः पश्य इति राघवमब्रवीत् ||

vishwAmitrah sarAmastu shrutvA janakabhAShitam

vatsa rAma dhanuh pashya iti rAghavamabravIt (3)

तुष्टावास्य तदा वंशं प्रविश्य च विशाम्पतेः |

शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत  ||

tuShTAvAsya tadA pravishya cha vishAmpateh

shyanIyam narendrasya tadAsAdya vyatiShThata (4)

नवासं हि संख्याय वासांस्याभरणानि च |

भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ||

vanavAsam hi sankhyAya vAsAmsyAbharaNAni cha

bhartAram-anugachhantyai sItAyai shwashuro dadau (5)

राजा सत्यं च धर्मश्च राजा कुलवतां कुलं |

राजा माता पिता चैव राजा हितकरो नृणाम ||

rAjA satyam cha dharmascha rAjA kulavatAm kulam

rAjA mAtA pitA chaiva rAjA hitakaro nruNAm (6)

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् |

उटजे राममासीनं जटामण्डलधारिणम् ||

nirIkshya sa muhUrtam tu dadarsha bharato gurum |

uTaje rAmamAsInam jaTAmaNDaladhAriNam (7)

दि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् | 

अद्यैव गमने बुद्धिं रोचयस्व महामते ||

yadi bhuddhih krutA draShTumagastyam tam mahAmunim

adyaiva gamane buddhim rochayasva mahAmate (8)

रतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो |

मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ||

bharatasyAryaputrasya shwashrUNAm mama cha prabho

mrugarUpamidam vyaktam vismayam janayiShyati (9)

च्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् |

वयस्यं तं  कुरु क्षिप्रमितो गत्वाऽद्य राघव||

gaccha shIghramito rAma sugrIvam tam mahAbalam

vayastam tam kuru kshipramito gatvAdya rAghava (10)

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये |

सुखदुखःसहः काले सुग्रीववशगो भव ||

deshakAlau bhajasvAdya kshamamANah priyApriye

sukhadukhahsahah kale sugrIvavashago bhava (11)

न्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः |

प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ||

vanditavyAstatah siddhAstapasA vItakalmaShAh

praShTavyA chApi sItAyAh pravrittirvinayAnvitaih (12)

निर्जित्य पुरीं लङ्कां श्रेष्ठां कामरूपिणीम् |

विक्रमेण महातेजा हनूमान्  कपिसत्तमः ||

sa nirjitya purIm lankAm shreShThAm kAmarUpiNIm

vikrameNa mahAtejA hanUmAn kapisattamah (13)

न्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः |

मम पश्यन्ति ये वीरं रामं राजीवलोचनम् ||

dhanyA devAh sagandharvAh siddhAscha paramarShayah

mama pashyanti ye vIram rAmam rAjIvalochanam (14)

ङ्गलाभि तस्य सा तदासीन्महाकपेः |

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ||

mangalAbhi tasya sA tadAsInmahAkapeh

uptasthe vishAlAkshI prayatA havyavAhanam (15)

हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम् |

निशम्य तद्वाक्यं उपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत ||

hitam mahArtham mrudu hetusamhitam vyatItakAlAyatisampratiksham

nishamya tadvAkyam upasthitajvarah prasangavAnuttarametad-abravIt (16)

र्मात्मा रक्षसश्रेष्ठः संप्राप्तोऽयं विभीषणः |

लङ्कैश्वर्यमिदं श्रीमान्श्रुत्वं प्राप्नोत्यकण्टकम्  ||

dharmAtmA rakshasaShreShThah samprAptoyam vibhIShaNah

lankaishwaryamidam shrImAnshrutvam prApnotyakaNTakam (17)

यो वज्रपाताशनिसन्निपातान्न चक्षुभे नापि चचाल राजा |

स रामबाणाभिहतो  भृशार्तश्चाल चापं च मुमोच वीरः ||

yo vajrapAtAshanisannipAtAnna chakshubhe nApi chachAla rAjA

sa rAmabANAbhihato bhrushArtaschAla chApam cha mumocha vIrah (18)

स्य विक्रममासाद्य राक्षसा निधनं गताः |

तं मन्ये राघवं वीरं नारायणमनामयम् ||

yasya vikramamAsAdya rAkshasA nidhanam gatAh

tam manye rAghavam vIram nArAyaNamanAmayam (19)

ते ददृशिरे रामं दहन्तमपिवाहिनीम् |

मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ||

na te dadrushire rAmam dahantamapivAhinIm

mohitAh paramAstreNa gAndharveNa mahAtmanA (20)

प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली |

बद्धाञ्जलिपुटा चेदं उवाचाग्निसमीपतः ||

praNamya devatAbhyashcha brAhmaNebhyascha maithilI

baddhAnjalipuTA chedam uvAchAgnisamIpatah (21)

लनात्पर्वतस्यैव गणा देवाश्च कम्पिताः |

चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ||

chalanAtparvatasyaiva gaNA devAshcha kampitAh

chachAla pArvatI chApi tadAshliShTA maheshwaram (22)

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् |

सर्वमेवाविभक्तं  नौ भविष्यति हरीश्वर ||

dArAh putrAh puram rAShTram bhogAcchAdanabhojanam

sarvamevAvibhaktam nau bhaviShyati harIshwara (23)

यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् |

तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ||

yAmeva rAtrim shatrughnah parNashAlAm samAvishat

tAmeva trAtrim sItApi prasUtA dArakadvayam (24)

इदं रामायणं कृत्स्नं गायत्रीबीजसंयुतम् |

त्रिसन्ध्यं यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ||

idam rAmayaNam krutsnam gAyatrIbIjasamyutam

trisandhyam yah paThennityam sarvapApaih pramuchyate||

इति गायत्रीरामायणं संपूर्णम् |

iti gAyatrirAmayaNam sampUrNam

No comments:

Post a Comment

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita