Sri Gayatri Stotram

Picture Sourcehindugodphoto.blogspot.com

Meaning of this stotram

By Sage Vasishtha
(From Vasishtha Samhita)

नमस्ते देवी गायत्री सावित्री त्रिपदेऽक्षरी
अजरे अमरे माता त्राहि मां भवसागरात् ||
namaste devI gAyatrI sAvitrI tripade'ksharI
ajare amare mAtA trAhi mAm bhavasAgarAt (1)

नमस्ते सूर्यसंकाशे सूर्यवावित्रिकेऽमले
ब्रह्मविद्ये महाविद्ये वेदमातर्नमोस्तुते ||
namaste sUryasamkAshe sUryAvitrike'male
brahmavidye mahAvidye vedamAtarnamostute (2)

अनन्तकोटि ब्रह्माण्डव्यापिनी ब्रह्मचारिणी
नित्यानन्दे महामाये परेशानी नमोस्तुते ||
anantakoTi brahmAnDavyApinI brahmachAriNI
nityAnande mahAmAye pareshAnI namostute (3)

त्वं ब्रह्मा त्वं हरिः साक्षाद् रुद्रस्त्वमिन्द्रदेवता
मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः ||
tvam brahmA tvam harih sAkshAd rudrastvamindradevatA
mitrastvam varuNastvam cha tvamagnirashvinau bhagah (4)

पूषाऽर्यमा मरुत्वांश्र्च ॠषयोऽपि मुनीश्र्वरा:
पितरो नागयक्षांश्र्च गन्धर्वाऽप्सरसां गणाः ||
pUShA'ryamA marutvAmscha RShayo'pi munIshwarah
pitaro nAgayakshAmscha gandharvA'psarasAm gaNAh (5)

रक्षो-भूत-पिशाचाश्र्च त्वमेव परमेश्र्वरी
ॠग्-यजु-स्सामविद्याश्र्च अथर्वाङ्गिरसानि च ||
raksho-bhUta-pishAchAscha tvameva parameshwarI
Rg-yaju-ssAmavidyAscha atharvAngirasAni cha (6)

त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः
पुराणानि च तन्त्राणि महागममतानि च ||
tvameva sarvashAstrANi tvameva sarvasamhitAh
purANAni cha tantrANi mahAgamamatAni cha (7)

त्वमेव पञ्चभूतानि तत्वानि जगदीश्र्वरी
ब्राह्मीसरस्वती संध्या तुरिया त्वं महेश्र्वरी ||
tvameva panchabhUtAni tattvAni jagadIshwarI
brAhmI saraswati sandhyA turIyA tvam maheshwarI (8)

तत् सद् ब्रह्मस्वरूपा त्वं किञ्चित् सदसदात्मिका
परात्परेशी गायत्री नमस्ते मातरम्बिके ||
tat sad brahmasvarUpA tvam kinchit sadasadAtmikA
parAtpareshI gAyatrI namaste mAtarAmbike (9)

चन्द्रकलात्मिके नित्ये कालरात्रि स्वधे स्वरे
स्वाहाकारेऽग्निवक्त्रे त्वां नमामी जगदीश्र्वरी ||
chandrakalAtmike nitye kAlarAtri svadhe svare
svAhAkAre agnivaktre tvAm namAmi jagadIshwarI (10)

नमो नमस्ते गायत्री सावित्री त्वं नमाम्यहम्
सरस्वती  नमस्तुभ्यं तुरीये ब्रह्मरूपिणी ||
namo namaste gAyatri sAvitrI tvam namAmyaham
saraswatI namastubhyam turIye brahmaroopiNI (11)

अपराध सहस्राणि त्वसत्कर्मशतानि च
मतो जातानि देवेशी त्वं क्षमस्व दिने दिने || (12)
aparAdha sahasrANi tvasatkarmashatAni cha
mato jAtAni deveshi tvam kshamasva dine dine

2 comments:

  1. Good collection of slokas. It would be nice if you give us the option to print. It will be useful for many of us.

    ReplyDelete
    Replies
    1. Namaskaram,

      I am trying to do that, but for some reason, it is not working with this blog. Sorry about the inconvenience.

      Hari Aum!
      Nandini

      Delete

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita