Sri Krishna Dwadashanama Stotram


श्री कृष्ण उवाच - 
shrIKrishNa uvAcha - 

किं ते नामसहस्रेण विज्ञातेन तवार्जुन
तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ||
kim tu nAmasahasreNa vijnAtena tavArjuna
tAni nAmAni vijnyAya narah pApaih pramuchyate

प्रथमं तु हरिं विद्यात् द्वितीयं केशवं तथा
तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ||
prathamam harim vidyAt dvitIyam keshavam tathA
trutIyam padmanAbham cha chaturtham vAmanam smaret

पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम्
सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा
panchamam vedagarbham tu ShaShTham cha madhusUdanam
saptamam vAsudevam cha varAham chA'ShTamam tathA

नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम्
कृष्णमेकादशं विद्यात् द्वादशम् श्रीधरं तथा ||
navamam puNDarIkAksham dashamam tu janArdanam
kriShNamekAdasham vidyAt dvAdasham shrIdharam tathA

एतद्द्वादशनामानि विष्णुप्रोक्तान्यनेकशः
सायंप्रातः पठेन्नित्यं तस्य पुण्यफलं श्रुणु ||
etaddwAdashanAmAni viShNuproktAnyanekashah
sAyamprAtah paThennityam tasya puNyaphalam shruNu

चन्द्रायणसहस्राणि कन्यादानशतानि च
अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ||
chandrAyaNasahasrANi kanyAdAnashatAni cha
ashwamedhasahasrANi phalam prApnotyasamshayah

अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः
प्रातः काले पठेन्नित्यं सर्वपापैः प्रमुच्यते ||
amAyAm pourNamAsyAm cha dwAdashyAm tu visheShatah
prAtah kAle paThennityam sarvapApaih pramuchyate

|| इति श्रीकृष्णद्वादशनामस्तोत्रम् संपूर्णम् ||
iti shrIkrishNadwAdashastotram sampUrNam

No comments:

Post a Comment

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita