Vishnu Sahasranama Stotram

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
shuklAmbaradharam viShNum shashivarNam chaturbhujam
prasannavadanam dhyAyet sarvavighnopashAntaye

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् |
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ||
vyAsam vasiShThanaptAram shakteh pautramakalmasham
parAsharAtmajam vande shukatAtam taponidhim

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे |
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ||
vyAsAya viShNurUpAya vyAsarUpAya viShNave
namo vai brahmanidhaye vAsiShThAya namo namah

अविकाराय शुद्धाय नित्याय परमात्मने |
सदैकरूप रूपाय विष्णवे सर्वजिष्णवे ||
avikArAya shuddhAya nityAya paramAtmane
sadaikarUpa rUpAya viShNave sarvajiShNave

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् |
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ||
yasya smaraNamAtreNa janmasamsArabandhanAt
vimuchyate namastasmai viShNave prabhaviShNave

ॐ नमो विष्णवे प्रभविष्णवे |
om namo viShNave prabhaviShNave

श्री वैशम्पायन उवाच –
shrI vaishampAyana uvAcha -

श्रुत्वा धर्मानशेषेण पावनानि च सर्वश: |
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ||
shrutvA dharmAnasheSheNa pAvanAni cha sarvashah
yudhiShThirah shAntanavam punarevAbhyabhAShata

युधिष्ठिर उवाच –
yudhiShThira uvAcha - 

किमेकं दैवतं लोके किं वाप्येकं परायणम् |
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ||
kimekam daivatam loke kim vApyekam parAyaNam
stuvantah kam kamarchantah prApnuyurmAnavAh shubham

को धर्मः सर्वधर्माणां भवतः परमो मतः |
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ||
ko dharmah sarvadharmANAm bhavatah paramo matah
kim japanmuchyate janturjanmasamsArabandhanAt


श्री भीष्म उवाच –
shrI bhIShma uvAcha - 

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमं |
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ||
jagatprabhum devadevamanantam puruShottamam
stuvannAmasahasreNa puruShah satatotthitah

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् |
ध्यायन् स्तुवन् नमस्यम्श्र्च यजमानस्तमेव च ||
tameva chArchayannityam bhaktyA puruShamavyayam
dhyAyan stuvan namasyamscha yajamAnastameva cha

अनादिनिधनं विष्णुं सर्वलोकमहेश्र्वरम् |
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ||
anAdinidhanam viShNum sarvalokamaheshwaram
lokAdhyaksham stuvannityam sarvaduhkhAtigo bhavet

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् |
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ||
brahmaNyam sarvadharmagyam lokAnAm kIrtivardhanam
lokanAtham mahadbhUtam sarvabhUtabhavodbhavam

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः |
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ||
eSha me sarvadharmANAm dharmo’dhikatamo matah
yadbhaktyA puNDarIkAksham stavairarchennarah sadA

परमं यो महत्तेजः परमं यो महत्तपः |
परमं यो महद्ब्रह्म परमं य: परायणम् ||
paramam yo mahattejah paramam yo mahattapah
paramam yo mahadbrahma paramam yah parAyaNam

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् |
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ||
pavitrANAm pavitram yo mangalAnAm cha mangalam
daivatam daivatAnAm cha bhUtAnAm yo’vyayah pitA

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे |
यस्मिंश्र्च प्रलयं यान्ति पुनरेव युगक्षये ||
yatah sarvANi bhUtAni bhavantyAdiyugAgame
yasmimscha pralayam yAnti punareva yugakshaye

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते |
विष्णोर्नामसहस्रं मे श्रुणु पापभयापहम् ||
tasya lokapradhAnasya jagannAthasya bhUpate
viShNor nAmasahasram me shruNu pApabhayApaham

यानि नामानि गौणानि विख्यातानि महात्मनः |
ॠषिभिः परिगीतानि तानि वक्ष्यामि भूतये ||
yAni nAmAni gauNAni vikhyAtAni mahAtmanah
Rshibhih parigItAni tAni vakshyAmi bhUtaye

ॠषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः
छन्दोऽनुष्टुप् तथा देवो भगवान देवकीसुतः
RshirnAmnAm sahasrasya vedavyAso mahAmunih
Chando'nuShTup tathA devo bhagavAn devakI sutah

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते
amrutAmshUdbhavo beejam shaktirdevakinandanah
trisAmA hrudayam tasya shAntyarthe viniyojyate

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्
अनेकरूप दैत्यान्तं नमामिपुरुशोत्तमम्
viShNum jiShNum mahAviShNum prabhaviShNum maheshwaram
anekarUpa daityAntam namAmi puruShottamam

श्री वेदव्यास उवाच-
shrI vedavyAsa uvAcha- 

ॐ  अस्य श्रीविष्णोर्दिव्यसहस्रनांस्तोत्र महामन्त्रस्य ||
om asya shrIviShNordivyasahasranAma stotra mahAmantrasya
श्री वेदव्यासो भगवान् ॠषि:
shrI vedavyAso bhagavAn rishih
अनुष्टुप् छन्दः
anuShtup Chandah
श्री महाविष्णुः परमात्मा श्रीमन्नारायणो देवता
shrI mahAviShNuh paramAtmA shrImannArAyaNo devatA
अमृतांशूद्भवो भानुरुति बीजम्
amrutAmshUdbhavo bhAnuruti beejam
देवकीनन्दनः स्रष्टेति शक्तिः
devakInandanah sraShTeti shaktih
उद्भवःक्षोभणो देव इति परमो मन्त्रः
udbhavah kshobhaNo deva iti paramomantrah
शङ्खभृन्नन्दकी चक्रीति कीलकम्
shankhabhrunnandakI chakrIti keelakam
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्
shArngadhanvA gadAdhara ityastram
रथान्गपाणिरक्षोभ्य इति नेत्रम्
rathAngapANirakshobhya iti netram
त्रिसामा सामगः सामेति कवचं
trisAmA sAmagah sAmeti kavacham
आनन्दं परब्रह्मेति योनिः
Anandam parabrahmeti yonih
ॠतुः सुदर्शनः काल इति दिग्बन्धः
rutuh sudarshanah kAla iti digbandhah
श्रीविश्वरूप इति ध्यानम्
shrI vishwarUpa iti dhyAnam
श्री महाविष्णुप्रीत्यर्थे सहस्रनामजपे विनियोगः ||
shrI mahAviShNupreetyarthe sahasranAmajape viniyogah

ध्यानम्
dhyAnam
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाक्लुप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः |
ksheerodanvatpradeshe shuchimaNivilasatsaikatermauktikAnAm
mAlAkluptAsanasthah sphaTikamaNinibhairmauktikairmaNDitAngah
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ||
shubhrairabhrairadabhrairuparivirachitairmuktapIyUsha varShaih
Anandi nah punIyAdarinalinagadA shankhapANirmukundah
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः |
bhuh pAdau nAbhirviyadasuranilaschandra sUryau cha netre
karNAvAshAh shiro dyaurmukhamapi dahano yasya vAsteyamabdhih
अन्तःस्थं यस्य विश्वम् सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ||
antahstham yasya vishwam suranarakhagagobhogigandharvadaityaih
chitram ramramyate tam tribhuvana vapusham vishNumIsham namAmi
ॐ  शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्र्वाधारम् गगनसदृशं मेघवर्णं शुभाङ्गम् ||
shAntAkAram bhujagashayanam padmanAbham sureham
vishwAdhAram gaganasdrusham meghavarNam shubhAngam
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ||
lakshmIkAntam kamalanayanam yogibhirdhyAnagamyam
vande viShNum bhavabhayaharam sarvalokaikanAtham
मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् |
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ||
meghashyAmam pItakausheyavAsam shrIvatsAnkam kaustubhodbhAsitAngam
puNyopetham puNDarIkAyatAksham vishNum vande sarvalokaikanAtham
नमः समस्तभूतानामादिभूताय भूभृते |
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ||
namah samastabhUtAnAmAdibhUtAya bhUbhrute
anekarUparUpAya vishNave prabhavishNave
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् |
सहारवक्ष:स्थलशोभिकौस्तुभम् नमामि विष्णुं शिरसा चतुर्भुजम् ||
sashankhachakram sakirITakuNDalam sapItavastram sarasIruhekshaNam
sahAravakshahsthalashobhikaustubham namAmi viShNum shirasA chaturbhujam
छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमंबुदश्याममायताक्षमलन्कृतम् |
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ||
chAyAyAm pArijAtasya hemasimhAsanopari AsInamambudashyAmamAyatAkshamalankrutam
chandrAnanam chaturbAhum shrIvatsAnkita vakshasam rukmiNI satyabhAmAbhyAm sahitam krishNamAshraye

॥ हरि: ॐ ॥
विश्र्वम् विष्णुर्वषट्कारो  भूतभव्यभवत्प्रभुः
vishwam vishNurvashatkAro bhUta-bhavya-bhavat-prabhuh
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥
bhUtakrid-bhUtabhrid-bhAvo bhUtAtmA bhUtabhAvanah
पूतात्मा परमात्मा च मुक्तानां परमा गतिः
pUtAtmA paramAtmA cha muktAnAm paramA gatih
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥
avyayah puruShah sAkshI kshetrajnokshara eva cha
योगो योगविदां नेता प्रधानपुरुषेश्र्वर:
yogo yogavidAm netA pradhAna-puruSheshwarah
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥
nArasimhavapuh shrImAn keshavah puruShottamah
सर्वः शर्वः शिवः स्थानुर्भूतादिर्निधिरव्ययः 
sarvah sharvah shivah sthAnur-bhUtAdir-nidhir-avyayah
संभवो भावनो भर्ता प्रभवः प्रभुरीश्र्वर: ॥
sambhavo bhAvano bhartA prabhavah prabhurIshvarah
स्वयंभु: शम्भुरादित्यः पुष्कराक्षो महास्वनः 
svayambhuh shambhurAdityah pushkarAksho mahAsvanah
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥
anAdinidhano dhAtA vidhAtA dhAturuttamah
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः 
aprameyo hrushIkeshah padmanAbho-amaraprabhuh
विश्र्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥
vishvakarmA manushtvaShTA sthaviShThah sthaviro dhruvah
अग्राह्यः शाश्र्वत: कृष्णो लोहिताक्ष: प्रतर्दन:
agrAhyah shAshvato kriShNo lohitAkshah pratardanah
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥
prabhUtastrikakubdhAma pavitram mangalam param
ईशान: प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः 
IshAnah prANadah prANo jyeShThah shreShThah prajApatih
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥
hiraNyagarbho bhUgarbho mAdhavo madhusUdanah
ईश्र्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः 
Ishvaro vikramI dhanvI medhAvi vikramah kramah
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥
anuttamo durAdharShah krutajnah krutirAtmavAn
सुरेशः शरणं शर्म विश्र्वरेता: प्रजाभवः 
sureshah sharaNam sharma vishvaretAh prajAbhavah
अहः संवत्सरो व्याल प्रत्ययः सर्वदर्शनः ॥
ahah samvatsaro vyAla pratyayah sarvadarshanah
अजः सर्वेश्र्वरः सिद्धः सिद्धिः सर्वादिरच्युतः 
ajah sarveshvarah siddhah siddhih sarvAdirachyutah
वृषाकपिरमेयात्मा सर्वयोगविनि:सृतः ॥
vruShAkapirameyAtmA sarva-yoga-vinisrutah
वसुर्वसुमनाः सत्यः समात्माऽसंमितः समः 
vasurvasumanA satyah samAtmA-sammitah samah
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥
 
amoghah puNDarIkAksho vruShakarmA vruShAkrutih  





रुद्रो बहुशिरा बभ्रुर्विश्र्वयोनि: शुचिश्रवाः 
rudro bahushirA babhrur-vishwayonih shuchishravAh
अमृतः शाश्र्वत स्थाणुर्वरारोहो महातपाः ॥
amrutah shAshvatah sthANurvarAroho mahAtapAh
सर्वगः सर्वविद्भानुर्विष्वक्सेनो  जनार्दनः 

sarvagah sarvavidbhAnr-vishvakseno janArdanah
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥

vedo vedavid-avyango vedAngo vedavit kavih
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः 

lokAdhyakshah surAdhyaksho dharmAdhyakshah krutAkrutah
चतुरात्मा चतुर्व्यूहश्र्चतुर्
दंष्ट्रश्र्चतुर्भुजः ॥
chaturAtmA chaturvyUhas-chaturdamShTras-chaturbhujah
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः 

bhrAjiShNurbhojanam bhoktA sahiShNur-jagadAdijah
अनघो विजयो जेता विश्र्वयोनिः पुनर्वसुः ॥

anagho vijayo jetA vishvayoni punarvasuh
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः 

upendro vAmanah prAmshur-amoghah shuchirUrjitah
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥

ateendrah samgrah sargo dhrutAtmA niyamo yamah
वेद्यो वैद्य: सदायोगी वीरहा माधवो मधुः 

vedyo vaidyah sadAyogI veerahA mAdhavo madhuh
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥

ateendriyo mahAmAyo mahotsAho mahAbalah 
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः 
mahAbuddhir-mahAveeryo mahAshaktir-mahAdyutih
अनिर्देश्यवपु:श्रीमानमेयात्मा महाद्रिधृक् ॥

anirdeshyavapuh shrImAn-ameyAtmA mahAdridhruk
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः 

maheShvAso mahIbhartA shrInivAsah satAm gatih
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥

aniruddhah surAnando govindo govidAm patih
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः 

mareechirdamano hamsah suparNo bhujagottamah
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥

hiraNyanAbhah sutapAh padmanAbhah prajApatih
अमृत्युः सर्वदृक् सिंह सन्धाता सन्धिमान् स्थिरः 

amrutyuh sarvadruk simha sandhAtA sandhimAn sthirah
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥

ajo durmarShaNah shAstA vishrutAtmA surArihA
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः 
gururgurutamo dhAma satyah satyaparAkramah
निमिषो
निमिषः स्रग्वी वाचस्पतिरुदारधीः ॥
nimiShonimiShah sragvee vAchaspatirudAradhIh
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः 

agraNIrgrAmaNIh shrImAn nyAyo netA sameeraNah
सहस्रमूर्धा विश्र्वात्मा सहस्राक्षः सहस्रपात् ॥

sahasramUrdhA vishvAtmA sahasrAkshah sahasrapAt 


आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः 
Avartano nivrutAtmA samvrutah sampramardanah
अहः संवर्तको वह्निरनिलो धरणीधरः ॥

ahah samvartako vahniranilo dharaNeedharah
सुप्रसादः प्रसन्नात्मा विश्र्व
धृग्विश्र्वभुग्विभुः 
suprasAdah prasannAtmA vishwadhrug-vishwabhug-vibhuh
सत्कर्ता सत्कृतः साधुर्जह्नुर्णारायणो नरः ॥

satkartA satkrutah sAdhur-jannur-nArayaNo narah
असंख्येयो
प्रमेयात्मा विशिष्टः शिष्टकृच्छुचि:
asamkhyeyo-apremeyAtmA vishiShTah shishTakruchChuchih
सिद्धार्थः सिद्धसंकल्पः सिद्धिधः सिद्धिसाधनः ॥

siddhArthah siddhasankalpah siddhidhah siddhi-sAdhanah
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः 

vruShAhI vruShabho viShNur-vruShaparvA vruShodarah
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागर: ॥

vardhano vardhamAnascha viviktah shruti-sAgarah
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः 

subhujo durdharo vAgmI mahendro vasudo vasuh
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥

naikarUpo bruhadrUpah shipiviShTah prakAshanah
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः 

ojas-tejo-dyuti-dharah prakAshAtmA pratApanah
ॠद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥

Riddhah spaShTAksharo mantras-chandrAmshur-bhAskara-dyutih 
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः 
amrutAmshUdbhavo bhAnuh shashabinduh sureshvarah
औषधं जगतः सेतु सत्यधर्मपराक्रमः ॥

aushadham jagatah setu satya-dharma-parAkramah
भूतभव्यभवन्नाथ: पवनः पावनो
नलः
bhUta-bhavya-bhavan-nAthah pavanah pAvanonalah
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभु:

kAmahA kAmakrutkAntah kAmah kAmapradah prabhuh
युगादिकृद्युगावर्तो नैकमायो महाशनः 

yugAdikrudyugAvarto naikamAyo mahAshanah
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥

adrushyo vyakta-rUpascha sahasrajid-anantajit
इष्टो
ऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः
iShTo-vishiShTah shiShTeShTah shikhaNDI nahuSho vruShah
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधर: ॥

krodhahA krodhakrut-kartA vishvabAhurmahIdharah
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः 

achyutah prathitah prANah prANado vAsavAnujah
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥

apAmnidhiradhiShThAnamapramattah pratiShThitah
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः 

skandah skandadharo dhuryo varado vAyuvAhanah
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥
 
vAsudevo bruhad-bhAnur-Adidevah purandarah
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्र्वर:
ashokastAraNastArah shUrah shaurir-janeshwarah
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥

anukUlah shatAvartah padmee padmanibhekshaNah




पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् 

padmanAbho-aravindAkshah padmagarbha shareerabhrut
महर्द्धिॠॅद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥

mahardhirriddho vruddhAtmA mahAksho garuDadhvajah
अतुलः शरभो भीमः समयज्ञो हविर्हरिः 

atulah sharabho bheemah samayajno havirharih
सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥

sarvalakshaNa-lakshaNyo lakshmIvAn samitinjayah
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सह:

viksharo rohito mArgo heturdAmodarah sahah
महीधरो महाभागो वेगवानमिताशनः ॥
 
mahIdharo mahAbhAgo vegavAnamitAshanah 
उद्भव: क्षोभणो देव: श्रीगर्भः परमेश्र्वरः 
udbhavah kshobhaNo devah shrIgarbhah parameshvarah
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥

karaNam kAraNam kartA vikartA gahano guhah
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः 

vyavasAyo vyavasthAnah samsthAnah sthAnado dhruvah
परर्द्धि परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥

pararddhi paramaspaShTas-tuShTah puShTah shubhekshaNah
रामो विरामो विरजो मार्गो नेयो नयोऽनयः

rAmo virAmo virajo mArgo neyo nayo-nayah
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥

veerah shaktimatAm shreShTo dharmo dharma-viduttamah
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणव: पृथुः 

vaikunThah puruShah prANah prANadah praNavah pruthuh
हिरण्यगर्भ: शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 

hiraNyagarbhah shatrughno vyApto vAyuradhokshajah
ॠतु: सुदर्शनः कालः परमेष्ठी परिग्रहः 

Rituh sudarshanah kAlah parameShThI parigrahah
उग्रः संवत्सरो दक्षो विश्रामो विश्र्वदक्षिणः ॥

ugrah samvatsaro daksho vishrAmo vishwadakshiNah
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्

vistArah sthAvarasthANuh pramANam beejam-avyayam
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ||

artho-anartho mahAkosho mahAbhogo mahAdhanah
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः 

anirviNNah sthaviShTho-abhUr-dharmayUpo mahAmakhah
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥
nakShatranemirnakShatrI kshamah kshAmah samIhanah 
यज्ञ इज्यो महेज्यश्च क्रतु: सत्रं सतां गतिः 
yajna ijyo mahejyascha kratuh satram satAm gatih
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥

sarvadarshI vimuktAtmA sarvajno jnAnam-uttamam
सुव्रतः सुमुखः सूक्ष्म: सुघोष: सुखदः सुहृत् 

suvratah sumukhah sookshmah sughoShah sukhadah suhrut
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥

manoharo jitakrodho veerabAhur-vidAraNah
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्

svApanah svavasho vyApI naikAtmA naikakarmakrut
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्र्वरः  ॥

vatsaro vatsalo vatsee ratnagarbho dhaneshwarah



धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्
dharmagubdharmakruddharmI sadasat-ksharam-akshram
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥

avijnAtA sahasrAmshur-vidhAtA krutalakshaNah
गभस्तिनेमिः सत्वस्थः सिंहो भूतमहेश्र्वर:

gabhastinemi satvasthah simho bhUtamaheshvarah
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥

Adidevo mahAdevo devesho devabhrudguruh
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः 

uttaro gopatir goptA jnAnagamyah purAtanah
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥

shareera-bhUtabhrid-bhoktA kapeendro bhUridakshiNah
सोमपोऽमृतमः सोमः पुरुजित्पुरुसत्तमः 

somapo-amrutamah somah purujit-purusattamah
विनयो जय: सत्यसन्धो दाशार्ह: सात्वतांपतिः ॥

vinayo jayah satyasandho dAshArhah sAtvatAm-patih
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः

jeevo vinayitA sAksI mukundo-amitavikramah
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ 

ambho-nidhir-anantAtmA mahodadhishayo-antakah
अजो महार्ह: स्वाभाव्यो जितामित्रः प्रमोदनः 

ajo mahArhah svAbhAvyo jitAmitrah pramodanah
आनन्दो नन्दनो नन्दः सत्य
धर्मा त्रिविक्रमः ॥
Anando nandano nandah satyadharmA trivikramah
महर्षी: कपिलाचार्य: कृतज्ञो मेदिनीपतिः 

maharshIh kapilAchAryah krutagyo medinipatih
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्ग: कृतान्तकृत् ॥

tripadastridashAdhyaksho mahAshrungah krutAnta-krut
महावराहो गोविन्दः सुषेणः कनकाङ्गदी 

mahAvarAho govindah suSheNah kanakAngadI
गुह्यो गभीरो गहनो गुप्तश्र्चक्रगदाधरः ॥

guhyo gabheero gahano guptaschakra-gadA-dharah
वेधा: स्वाङ्गोऽजित: कृष्णो धृढ: संकर्षनोऽच्युतः 

vedhAh svAngo-ajitah kriShNo dhruDah sankarShano-achyutah
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥

varuNo vAruNo vrukshah puShkarAksho mahAmanah
भगवान् भगहाऽऽनन्दि वनमाली हलायुधः 

bhagavAn bhagahAnandI vanamAlI halAyudhah
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥

Adityo jyotir-Adityah sahiShNur-gatisattamah
सुधन्वाखण्डपरशुर्दारुणो द्रविणप्रदः 

sudhanvA-khaNDa-parashur-dAruNo draviNa-pradah
दिव:सपृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥

divaspruk sarvadrg-vyAso vAchaspatir-ayonijah
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् 
trisAmA sAmagah sAma nirvANam bheShajam bhiShak
संन्यासकृच्छम: शान्तो निष्ठा शान्तिः परायणम् ॥

sannyAsakrucchamah shAnto niShThA shAntih parAyaNam
शुभाङ्गः शान्तिद: स्रष्टा कुमुदः कुवलेशय:

shubhAngah shAntidah srShTA kumudah kuvaleshayah
गोहितो गोपतिर् गोप्ता वृषभाक्षो वृषप्रियः ॥

gohito gopatir goptA vruShabhAksho vruShapriyah 


अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः 
anivartI nivruttAtmA samksheptA kshemakrucchivah
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥

shrIvatsavakshAh shrIvAsah shrIpatih shrImatAmvarah
श्रीदः श्रीशः श्रीनिवासः श्रीनिधि: श्रीविभावनः 

shrIdah shrIshah shrInivAsah shrInidhih shrIvibhAvanah
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः  ॥

shrIdharah shrIkarah shreyah shrImAnlokatrayAshrayah
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्र्वर:

svakshah svangah shatAnando nandir-jyotir-gaNeshvarah
विजितात्माऽविधेयात्मा सत्कीतिश्छिन्नसंशयः ॥

vijitAtmA-vidheyAtmA satkeertischinnasamshayah
उदीर्णः सर्वतश्चक्षुरनीशः शाश्र्वत स्थिरः 

udeerNah sarvatash-chakshur-aneeshah shAshwatahsthirah
भूशयो भूषणो भूतिर्विशोक: शोकनाशनः ॥

bhUshayo bhUShaNo bhUtirvishokah shoka-nAshanah
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः 

archiShmAn-architah kumbho vishuddhAtmA vishodhanah
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥
 
aniruddah-apratirathah pradyumno-amita-vikramah 
कालनेमिनिहा वीरः शौरिः शूरजनेश्र्वर:
kAlaneminihA veerah shaurIh shUrajaneshwarah
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरि: ॥

trilokAtmA trilokeshah keshavah keshihA harih
कामदेवः कामपालः कामीः कान्तः कृतागमः 

kAmadevah kAmapAlah kAmIh kAntah krutAgamah
अनिर्देष्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥

anirdeshyavapur-vishNur-veero-ananto dhananjayah
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः 

brahmaNyo brahmakrud brahmA brahma brahma-vivardhanah
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥

brahmavid brAhmaNo brahmI brahmajno brAhmaNa-priyah
महाक्रमो महाकर्मा महातेजा महोरगः 

mahAkramo mahAkarmA mahAtejA mahoragah
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥

mahAkratur-mahAyajvA mahAyajno mahAhavih
स्तव्य: स्तवप्रिय: स्तोत्रं स्तुति: स्तोता रणप्रियः 

stavyah stavapriyah stotram stutih stotA raNapriyah
पूर्ण: पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥

poorNah pUrayitA puNyah puNyakeertiranAmayah
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः 

manojavasteerthakaro vasuretA vasupradah
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥

vasuprado vAsudevo vasurvasumanA havih
सद्गति: सत्कृतिः सत्ता सद्भूति: सत्परायणः 

sadgatih satkrutih sattA sadbhUtih satparAyaNah
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥

shUraseno yadushreShThah sannivAsah suyAmunah




 

भूतावासो वासुदेव: सर्वासुनिलयोऽनलः 
bhUtAvAso vAsudevah sarvAsunilayo-analah
दर्पहा दर्पदो दृप्तो दुर्धरोऽ
थापराजितः ॥
darpahA darpado drupto durdharah-athAparAjitah
विश्र्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्

vishvamUrtir-mahAmUrtir-deeptamUrtir-amUrtimAn
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥

anekamUrtir-avyaktah shatamUrtih shatAnanah
एको नैकः सव: क: किं यत् तत्पदमनुत्तमम्
eko naikah savah kah kim yat tatpadamanuttamam

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥
lokabandhur-lokanAtho mAdhavo bhaktavatsalah
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी 

suvarNa-varNo hemAngo varAngashchandanAngadI
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥

veerahA viShamah shUnyo ghrutAsheer-achalash-chalah
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् 

amAnI mAnado mAnyo lokasvAmI trilokadhruk
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥

sumedhA medhajo dhanyah satyamedhA dharAdharah
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः 

tejovruSho dyutidharah sarvashastrabhrutAm varah
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥

pragraho nigraho vyagro naikashrungo gadAgrajah
चतुर्मूर्तिर्श्चतुर्बाहुश्चतुर्व्यूहश्र्चतुर्गति: 

chaturmUrtir-shchaturbAhur-shchaturvyUha-shchaturgatih
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकापात् ॥
 
chaturAtmA chaturbhAvash-chaturvedavid-ekapAt 
समावर्तोनिवृत्तात्मा दुर्जयो दुरतिक्रमः  
samAvarto-anivruttAtmA durjayo duratikramah
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥

durlabho durgamo durgo durAvAso durArihA
शुभाङ्गो लोकसारङ्ग: सुतन्तुस्तन्तुवर्धनः 

shubhAngo lokasArangah sutantustantuvardhanah
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥

indrakarmA mahAkarmA krutakarmA krutAgamah
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः 

udbhavah sundarah sundo ratnanAbhah sulochanah
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥

arko vAjasanah shrungI jayantah sarvavijjayI
सुवर्णबिन्दुरक्षोभ्य: सर्ववागीश्र्वरेश्र्वर:

suvarNabindurakshobhyah sarvavAgeeshwareshwarah
महाह्रदो महागर्तो महाभूतो  महानिधिः ॥

mahAhrado mahAgarto mahAbhUto mahAnidhih
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः

kumudah kundarah kundah parjanyah pAvano-anilah
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 

amrutAmsho-amrutavapuh sarvgyah sarvatomukhah
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः 

sulabhah suvratah siddhah shatrujicchatrutApanah
न्यग्रोधोऽदुम्बरो
श्र्वत्थश्चाणूरान्ध्रनिषूदन: ॥
nyagrodho-adumbaro-ashvatthash-chANoorAndhraniShUdanah



सहस्राचि: सप्तजिह्वः सप्तैधाः सप्तवाहनः 

sahasrAchih saptajihvah saptaidhAh saptavAhanah
अमूर्तिरनघो
चिन्त्यो भयकृद्भयनाशनः ॥ 
amUrtiranagho-achintyo bhayakrud-bhayanAshanah 
अणुर्बृहत्कृश: स्थूलो गुणभृन्निर्गुणो महान्
aNurbruhatkrushah sthoolo guNabhrun-nirguNo mahAn
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥

adhrutah svadhrutah svAsyah prAgvamsho vamshavardhanah
भारभृत् कथितो योगी योगीशः सर्वकामदः 

bhArabhrut kathito yogI yogIshah sarvakAmadah
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥

Ashramah shramaNah kshAmah suparNo vAyuvAhanah
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः

dhanurdharo dhanurvedo danDo damayitA damah
अपराजितः सर्वसहो नियन्ता
नियमोऽयमः ॥
aparAjitah sarvasaho niyantA-niyamo-yamah
सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः 

sattvavAn sAtvikah satyah satyadharmaparAyaNah
अभिप्राय प्रियाहो
र्ह: प्रियकृत प्रीतिवर्धनः ॥
abhiprAya priyAh-Arhah priyakrut preetivardhanah
विहायसगतिर्ज्योति: सुरुचिर्हुतभुग्विभुः 

vihAyasagatirjyotih suruchirhutabhugvibhuh
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥

ravirvirochanah sooryah savitA ravilochanah
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोग्रजः 

ananto hutabhugbhoktA sukhado naikajograjah
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥

anirviNNah sadAmarShI lokAdhiShThAnamadbhutah
सनात्सनातनतमः कपिलः कपिरव्ययः 

sanAtsanAtanatamah kapilah kapiravyayah
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥

svastidah svastikrutsvasti svastibhuksvastidakshiNah
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः 

araudrah kuNDalee chakrI vikramyUrjitashAsanah
शब्दातिगः शब्दसः शिशिरः शर्वरीकरः ॥

shabdAtigah shabdasah shishirah sharvarIkarah
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः 

akrUrah peshalo daksho dakshiNah kshamiNAmvarah
विद्वत्तमो वीतभयः
पुण्यश्रवणकीर्तनः
vidvattamo vItabhayah puNyashravaNakeertanah
उत्तारणो दुष्कृतिहा पुण्यो दुः स्वप्ननाशनः 

uttAraNo duShkrutihA puNyo duhsvapna-nAshanah
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥

veerahA rakshaNah santo jIvanah paryavasthitah
अनन्तरूपो
नान्तश्रीर्जितमन्युर्भयापाह:
anatarUpo-anantashrIr-jitamanyurbhayApahah
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥

chaturashro gabIrAtmA vidisho vyAdisho dishah
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः 

anAdirbhUrbhuvo lakshmIh suvIro ruchirAngadah
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥

janano janajanmAdirbheemo bheemaparAkramah
आधारनिलयो
ऽधाता पुष्पहासः प्रजागरः 
AdhAranilaya-adhAtA puShpahAsah prajAgarah
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥
 
Urdhvagah satpathAchArah prANadah praNavah paNah
प्रमाणं प्राणनिलयः प्राभृत्प्राणजीवनः 
pramANam prANanilayah prANabhrutprANajeevanah
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥

tattvam tattvavid-ekAtmA janma-mrutyu-jara-atigah
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः 

bhUr-bhuvah-svas-tarus-tArah savitA prapitAmahah
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥

yajno yajnapatiryajvA yajnAngo yajnavAhanah
यज्ञभृद्
यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः 
yajnabhrud yajnakrud yajnI yajnabhug yajnasAdhanah
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥

yajnAntakrud yajnaguhyam-annam-annAda eva cha
आत्मयोनीः स्वयंजातो वैखानः सामगायनः 

AtmayonI: svayamjAto vaikhAnah sAmagAyanah
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥

devakInandanah sraShTA kshitIshah pApanAshanah
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः 

shankhabhrunnandakI chakree shArngadhanvA gadAdharah
रथान्गपाणिरक्षोभ्य: सर्वप्रहर्णायुधः  ॥

rathAngapANir-akshobhyah sarvapraharNAyudhah
सर्वप्रहर्णायुध ॐ नाम इति 

sarvapraharNAyudha OM nama iti

 
वनमाली गदी शार्ङ्गी शङ्की चक्री च नन्दकी 
vanamAlee gadI shArngI shankI chakrI cha nandakI
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥

shrImAn nArayaNo viShNurvAsudevo-abhirakshatu
श्री वासुदेवो
भिरक्षतु ॐ नम इति  
shrI vAsudevo-abhirakshatu OM nama iti

भीष्म उवाच ----

bhIshma uvAcha ----

इतीदं कीर्तनीयस्य केशवस्य महात्मनः |

नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ||

itIdam kIrtanIyasya keshavasya mahAtmanah

nAmnAm sahasram divyAnAmasheSheNa prakIrtitam

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् |

नाशुभं प्राप्नुयात्किन्चित्सोऽमुत्रेह च मानवः ||

ya idam shruNuyAnnityam yaschApi parikIrtayet

nAshubham prApnuyAtkinchitso'mutreha cha mAnavah

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् |

वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ||

vedAntago brAhmaNah syAtkshatriyo vijayIbhavet

vaishyo dhanasamruddha syAcchUdrah sukhamavApnuyAt

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् |

कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ||

dharmArthI prApnuyAddharmamarthArthI chArthamApnuyAt

kAmAnavApnuyAtkAmI prajArthI prApnuyAtprajAm

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः |

सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ||

bhaktimAn yah sadotthAya shuchistadgatamAnasah

sahasram vAsudevasya nAmnAmetatprakIrtayet

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च |

अचलां श्रियमाप्नोति श्रेय प्राप्नोत्यनुत्तमम् ||

yashah prApnoti vipulam gyAti prAdhAnyameva cha

achalAm shriyamApnoti shreya prApnotyanuttamam

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति |

भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ||

na bhayam kvachidApnoti vIryam tejascha vindati

bhavatyarogo dyutimAnbalarUpaguNAnvitah

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् |

भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ||

rogArto muchyate rogAdbaddho muchyeta bandhanAt

bhayAnmuchyeta bhItastu muchyetApanna Apadah

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् |

स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ||

durgANyatitaratyAshu purushah purushottamam

stuvannAmasahasreNa nityam bhaktisamanvitah

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः |

सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ||

vAsudevAshrayo martyo vAsudevaparAyaNah

sarvapApavishuddhAtmA yAti brahma sanAtanam

न वासुदेवभक्तानामशुभं विद्यते क्वचित् |

जन्ममृत्युजराव्याधिभयं नैवोपजायते ||

na vAsudevabhaktAnAmashubham vidyate kvachit

janma-mrutyu-jarA-vyAdhi-bhayam naivopajAyate

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः |

युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ||

imam stavamadhIyAnah shraddhAbhaktisamanvitah

yujyetAtma-sukhakshAnti-shrIdhruthi-smruti-kIrtibhih

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः |

भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ||

na krodho na cha mAtsaryam na lobho nAshubhA matih

bhavanti kruta puNyAnAm bhaktAnAm purushottame

द्यौः सचन्द्रार्कनक्षत्रा स्वं दिशो भूर्महोदधिः |

वासुदेवस्य वीर्येण विधृतानि महात्मनः ||

dyouh sachandrArkanakshatrA svam disho bhUrmahodadhih

vAsudevasya vIryeNa vidhrutAni mahAtmanah

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् |

जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ||

sasurAsura-gandharvam sayakshoraga-rAkshasam

jagadvashe vartatedam krishNasya sacharAcharam

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः |

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ||

indriyANi mano buddhih sattvam tejo balam dhrutih

vAsudevAtma-kAnyAhuh kshetram kshetrajna eva cha

सर्वागमानामाचारः प्रथमं परिकल्पते |

आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ||

sarvAgamAnAm-AchArah prathamam parikalpate

AchAra-prabhavo dharmo dharmasya prabhurachyutah

ऋषयः पितरो देवा महाभूतानि धातवः |

जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ||

rushayah pitaro devA mahAbhUtAni dhAtavah

jangamA-jangamam chedam jagannArAyaNodbhavam

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च |

वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ||

yogo jnAnam tathA sAmkhyam vidyAh shilpAdi karma cha

vedAh shAstrANi vijnAnam-etatsarvam janArdanAt

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः |

त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ||

eko vishNurmahadbhUtam pruthagbhUtAnyanekashah

treenlokAnvyApya bhUtAtmA bhunkte vishwabhugvyayah

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् |

पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ||

imam stvam bhagavato vishNorvyAsena kIrtitam

paThedya icchetpurushah shreyah prAptum sukhAni cha

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् |

भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ||

vishweshwaramajam devam jagatah prabhumavyayam

bhajanti ye pushkarAksham na te yAnti parAbhavam

न ते यान्ति पराभवम् ॐ नम इति |

na te yAnti parAbhavam om nama iti

अर्जुन उवाच ----

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम |

भक्तानामनुरक्तानां त्राता भव जनार्दन ||

arjuna uvAcha ----

padmapatra-vishAlAksha padmanAbha surottama

bhaktAnAmanuraktAnAm trAtA bhava janArdana

श्रीभगवानुवाच ----

यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव |

सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ||

shrI-bhagavAn-uvAcha ----

yo mAm nAma-sahasreNa stotumicchati pANDava

soh'amekena shlokena stuta eva na samshayah

स्तुत एव न संशय ॐ नम इति |

stuta eva na samshaya om nama iti

व्यास उवाच ----

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् |

सर्वभुतनिवासोऽसि वासुदेव नमोऽस्तु ते ||

vyAsa uvAcha ----

vAsanAdvAsudevasya vAsitam bhuvanatrayam

sarvabhutanivAso-asi vAsudeva namostu te

श्री वासुदेव नमोऽस्तुत ॐ नम इति |

shrI vAsudeva namostuta om nama iti

पार्वत्युवाच ----

केनोपायेन लघुना विष्णोर्नामसहस्रकम् |

पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ||

pArvatyuvAcha ----

kenopAyena laghunA vishNornAma-sahasrakam

paThyate paNDitair-nityam shrotumicchAmyaham prabho

ईश्वर उवाच ----

श्रीराम राम रामेति रमे रामे मनोरमे |

सहस्रनाम तत्तुल्यं राम नाम वरानने ||

Ishwara uvAcha ----

shrirAma rAma rAmeti rame rAme manorame

sahasranAma tattulyam rAma nAma varAnane

श्रीरामनाम वरानन ॐ नम इति |

shrirAmanAma varAnana om nama iti

ब्रह्मोवाच ----

नमोऽस्त्वनन्ताय सहस्रमूर्तये 

सहस्रपादाक्षिशिरोरुबाहवे |

सहस्रनाम्ने पुरुषाय शाश्वते 

सहस्रकोटि युगधारिणे नमः ||

brahmo-uvAcha ----

namo-astvanantAya sahasramUrtaye

sahasrapAdAkshishirorubAhave

sahasranAmne purushAya shAshwate

sahasrakoTi yugadhAriNe namah

सहस्रकोटि युगधारिणे ॐ नम इति |

sahasrakoTi yugadhAriNe om nama iti

सञ्जय उवाच ----

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||

sanjaya uvAcha ----

yatra yogeshwarah krishNo yatra pArtho dhanurdharah

tatra shrIrvijayo bhUtirdhruvA nItirmatirmama

श्रीभगवान् उवाच ---
shrI bhagavAn uvAcha---
अनन्याश्र्चिन्तयन्तो मां ये जना: पर्युपासते

ananyAschintayanto mAm ye janAh paryupAsate

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
teShAm nityAbhiyuktAnAm yogakshemam vahAmyaham
 
परित्राणाय साधूनां विनाशाय च दुष्कृतां

paritrANAya sAdhUnAm vinAshAya cha duShkrutAm

धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥
dharmasamsthApanArthAya sambhavAmi yuge yuge

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः |

संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु ||

ArtAh vishaNNAh shithilAscha bhItAh ghoreshu cha vyAdhishu vartamAnAh

samkIrtya nArAyaNashabdamAtram vimuktadukkhAh sukhino bhavantu

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात्

kAyena vAchA manasendriyairvA buddhyAtmanA vA prakrutisvabhAvAt

करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥
karomi yadyat sakalam parasmai nArAyaNAyeti samarpayAmi

|| इति श्रीविश्नोर्दिव्यसहस्रनामस्तोत्रम् संपूर्णम् ||

|| iti shrIviShNordivyasahasranAmastotram sampUrNam ||

Bhagavad Gita

Bhagavad Gita