Mantrapushpam


From Taittareya Aranyakam of Yajur Veda




योऽपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति |
चन्द्रमा वा अपां पुष्पं पुष्पवान प्रजावान्पशुमान् भवति||
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||
yo'pAm pushpam veda pushpavAn prajAvAn pashumAn bhavati
chandrama vA apAm pushpam pushpavAn prajAvAn pashumAn bhavati
ya evam veda yo'pAmAyatanam veda AyatanavAn bhavati

अग्निर्वा अपामायतनं आयतनवान् भवति|
योऽग्निरायतनं वेद आयतनवान् भवति |
आपो वा अग्नेरायतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||
agnirvA apAmAyatanam AyatanavAn bhavati
yo'gnerAyatanam veda AyatanavAn bhavati
Apo vA agnerAyatanam AyatanavAn bhavati
ya evam veda yo'pAmAyatanam veda  AyatanavAn bhavati 

वायुर्वा अपामायतनं आयतनवान् भवति|
यो वायोरायतनं वेद आयतनवान् भवति |
आपो वै वायोरायतनं आयतनवान् भवति|
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||
vAyurvA apAmAyatanam AyatanavAn bhavati
yo vAyorAyatanam veda AyatanavAn bhavati
Apo vai vayorAyatanam AyatanavAn bhavati
ya evam veda yo'pAmAyatanam veda  AyatanavAn bhavati 

असौ वै तपन्नपामायतनं आयतनवान् भवति |
योऽमुष्य तपत आयतनं वेद आयतनवान् भवति |
आपो वा अमुष्य तपत आयतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||
asau vai tapannapAmAyatanam AyatanavAn bhavati
yo'mushya tapa Ayatanam veda  AyatanavAn bhavati 
Apo vA amushya tapata Ayatanam AyatanavAn bhavati 
ya evam veda yo'pAmAyatanam veda  AyatanavAn bhavati
चन्द्रमा वा अपामायतनं आयतनवान् भवति |
यश्र्चन्द्रमस आयतनं वेद  आयतनवान् भवति |
आपो वै चान्द्रमस आयतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||
chandramA vA apAmAyatanam AyatanavAn bhavati
yaschandramasa Ayatanam veda AyatanavAn bhavati
Apo vai chandramasa Ayatanam AyatanavAn bhavati
ya evam veda yo'pAmAyatanam veda  AyatanavAn bhavati 

नक्षत्राणि वा अपामायतनं आयतनवान् भवति |
यो नक्षत्राणामायतनं वेद आयतनवान् भवति |
आपो वै नक्षत्राणामायतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||
nakshatrANi vA apAmAyatanam AyatanavAn bhavati
yo nakshtrANAmAyatanam veda AyatanavAn bhavati
Apo vai nakshatrANAmAyatanam AyatanavAn bhavati
ya evam veda yo'pAmAyatanam veda  AyatanavAn bhavati 

पर्जन्यो वा अपामायतनं आयतनवान् भवति |
यः पर्जन्यस्यायतनं वेद आयतनवान् भवति |
आपो वै पर्जन्यस्यायतनं आयतनवान् भवति |
य एवं वेद योऽपामायतनं वेद आयतनवान् भवति ||
parjanyo vA apAmAyatanam AyatanavAn bhavati
yah parjanyasyAyatanam veda AyatanavAn bhavati
Apo vai parjanyasyAyatanam AyatanavAn bhavati
ya evam veda yo'pAmAyatanam veda  AyatanavAn bhavati 

संवत्सरो वा अपामायतनं आयतनवान् भवति |
यस्संवत्सरस्यायतनं वेद आयतनवान् भवति |
आपो वै संवत्सरस्यायतनं आयतनवान् भवति |
य एवं वेद योऽप्सु नावं प्रतिष्ठितां वेद प्रत्येव तिष्ठति ||
samvatsaro vA apAmAyatanam AyatanavAn bhavati
yassamvatsarasyAyatanam veda AyatanavAn bhavati
Apo vai samvatsarasyAyatanam AyatanavAn bhavati
ya evam veda yo'psunAvam pratiShTHitAm veda pratyeva tiShTHati
..........
ॐ राजाधि राजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कूर्महे
समे कामान् काम कामाय मह्यं कामेश्र्वरो वैश्रवणो दधातु
कुबेराय वैश्रवणाय महाराजाय नमः

Om rAjAdhi rAjAya prasahya sAhine namo vayaM vaishravaNAya kurmahe
same kAmAn.h kAma kAmAya mahyaM kAmeshvaro vaishravaNo dadhAtu
kuberAya vaishravaNAya mahArAjAya namaH 

6 comments:

  1. Very nice. Thanks for your efforts in writing..god bless

    ReplyDelete
  2. very neatly done, giving the slokas in devanagari and near equivalant English transliteration ( for people not conversant with devanagari script). I would be happy and thankful if u could get Sengalipuram Anantharama deekshitar's sri Sharadaashtakam, this way.

    ReplyDelete
    Replies
    1. Namaskaram,

      Thank you so much for your kind words of acknowledgment and appreciation. I shall try to look for that stotram you have mentioned and see if I can transliterate it too this way.

      Hari Aum!

      Delete
    2. Thank you so much, Sir. God bless us all.

      Hari Aum!

      Delete

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita