Surya Kavacham




Surya Kavacha Stotram by Rishi Yagyavalkya

सूर्यकवचस्तोत्रम्
sUryakavachastotram

याज्ञवल्क्य उवाच
yAgyavalkya uvAcha

शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम्|
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ||
shruNuShva muishArdUla sUryasya kavacham shubham
shareerArogyadam divyam sarvasowbhAgyadAyakam

देदिप्यमानमुकुटम् स्फुरन्मकरकुन्डलम् |
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ||
dedipyamAnamukuTam sphuranmakarakunDalam
dhyAtvA sahasrakiraNam stotrametatadudIrayet

शिरो मे भस्स्कर: पातु ललाटं मेऽमितद्युति: |
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ||
shiro me bhAskarah pAtu lalATam me-amitadyutih
netre dinamaNi pAtu shravaNe vAsareshwarah

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः |
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ||
ghrANam gharmaghruNih pAtu vadanam vedavAhanah
jihvAm mAnada pAtu kanTam me suravanditah

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः |
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वर: ||
skandhau prabhAkarah pAtu vakshah janapriyah
pAtu pAdau dvAdashAtmA sarvAngam sakaleshwarah

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके |
दधाति य: करे तस्य वशगाः सर्वसिद्धयः ||
sUryarakshAtmakam stotram likhitvA bhUrjapatrake
dadhAti yah kare tasya vashagAh sarvasiddhayah

सुस्नातो यो जपेत्संयग्योऽधीते स्वस्थमानसः |
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ||
susnAto yo japetsamyagyo-adhIte svasthamAnasah
sa rogamukto deerghAyuh sukham puShTim cha vindati

||इति श्रीमद्याग्यवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रम् संपूर्णम् ||
iti shrImad yAgyavalkyamunivirachitam sUryakavachastotram sampUrNam

Bhagavad Gita

Bhagavad Gita