Samkshepa Ramayana


Sanskshepa Ramayana is the first chapter of Valmiki Ramayana. Valmiki asks sage Narada about who is the greatest among people who know the Vedas, who has all good qualities, valorous etc. and Narada responds back to Valmiki briefly narrating the story of Rama in about 100 verses. These verses came to be known as Samkshepa Ramayana. It is auspicious to read through this regularly since it is as good as reading the entire Ramayana.

कूजन्तं राम रामेति मधुरं मधुराक्षरम् 

आरुह्य कविताशाखां वन्दे वाल्मीकि कोकिलम् 

kūjantam rāma rāmeti madhuram madhurākṣaram |

āruhya kavitāśākhām vande vālmīki kokilam ||

"I bow to Valmiki, the cuckoo bird, who, sitting on the branch of poetry, sings sweet syllables of 'Rama, Rama'."

तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्  |

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्  ||

tapaḥ svādhyāyanirataṃ tapasvī vāgvidāṃ varam |

nāradaṃ paripapraccha vālmīkir munipuṅgavam || (1)

"Valmiki, the foremost of sages, who was engaged in austerity and the study of sacred texts, and the best among the eloquent, inquired from Narada, the celestial sage."

कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्  |

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्क्यो दृढव्रतः  ||

konvasmin sāmprataṃ loke guṇavān kaśca vīryavān |

dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ || (2)

"Who presently in this world is virtuous and valiant, a knower of dharma and grateful, truthful and firm in vows?"

चारित्रेण को युक्तः सर्वभूतेषु को हितः |  

विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः ||

cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ | 

vidvān kaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ || (3)

"Who is endowed with character and is benevolent towards all beings? Who is wise, capable, and pleasing in appearance?"

आत्मवान् को जितक्रोधः द्युतिमान् कोऽनसूयकः |  

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ||

ātma-vān ko jita-krodhaḥ dyutimān ko'nasūyakaḥ | 

 kasya bibhyati devāś ca jāta-roṣasya saṃyuge || (4)

"Who is self-controlled and has conquered anger? Who is radiant and free from envy? Whom do the gods fear when he is angry in battle?"

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे |   

महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ||

etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me | 

maharṣe tvaṃ samartho'si jñātum evaṃ-vidhaṃ naram || (5)

"I wish to hear this, for I am greatly curious. O great sage, you are capable of knowing such a person."

श्रुत्वा चैतत्त्रिलोकज्ञ: वाल्मीकेर्नारदो वचः |

श्रूयतामिति चान्मन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ||

śrutvā caitat trilokajñaḥ vālmīker nārado vacaḥ |

śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt || (6)

"Having heard this, Narada, the knower of the three worlds, delighted, said to Valmiki, 'Listen.'"

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः |

मुने वक्षाम्याहं बुद्धवा तैर्युक्तः श्रूयतां नरः ||

bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ |

mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ || (7)

"Many of the qualities you have mentioned are indeed rare. O sage, I shall tell you about the man who possesses these qualities. Listen carefully."

इक्ष्वाकुवंशप्रभवः रामो नाम जनैश्रुतः |

नियतात्मा महावीर्यः द्युतिमान्ध्रुतिमान् वशी ||

ikṣvāku-vaṃśa-prabhavaḥ rāmo nāma janaiḥ śrutaḥ |

niyatātmā mahāvīryaḥ dyutimān dhṛtimān vaśī || (8)

"Born in the Ikshvaku dynasty, Rama by name, well-known among people, self-controlled, of great valor, radiant, steadfast, and master of his senses."

बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हणः

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ||

buddhimān nītimān vāgmī śrīmān śatru-nibarhaṇaḥ | 

vipulāṃso mahā-bāhuḥ kambu-grīvo mahā-hanuḥ || (9)

"Intelligent, virtuous, eloquent, radiant, destroyer of enemies; broad-shouldered, mighty-armed, with a conch-like neck and a great jaw."

महोरस्को महेष्वासः गूढजत्रुररिन्दमः

आजानुबाहुस्सुशिरा: सुललाटस्सुविक्रमः ||

mahorasko maheṣvāsaḥ gūḍhajatrur arindamaḥ | 

ājānu-bāhus suśirāḥ sulalāṭaḥ suvikramaḥ || (10)

"With a broad chest and a great bow (great archer), with concealed joints, subduer of enemies; with long arms reaching his knees, well-formed head, broad forehead, and excellent prowess."

सम: समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्

पीनवक्षा विशालाक्षः लक्ष्मीवान् शुभलक्षणः ||

samaḥ samavibhaktāṅgaḥ snigdha-varṇaḥ pratāpavān | 

pīnavakṣā viśālākṣaḥ lakṣmīvān śubha-lakṣaṇaḥ || (11)

"Balanced, with evenly proportioned limbs, with a glossy complexion, powerful; with a broad chest, large eyes, endowed with Lakshmi (prosperity), and possessing auspicious marks."

धर्मज्ञः सत्यसन्धश्च प्रजानां हिते रतः |  

यशस्वी ज्ञानसंपन्नः शुचिर्वश्य: समाधिमान् ||

dharmagyaḥ satya-sandhaś ca prajānāṃ ca hite rataḥ | 

yaśasvī jñāna-sampannaḥ śucir vaśyaḥ samādhimān || (12)

"Knower of dharma, firm in his promises, engaged in the welfare of the people; renowned, full of knowledge, pure, self-controlled, and possessing a composed mind."

प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ||

prajāpati-samaḥ śrīmān dhātā ripu-niṣūdanaḥ |

rakṣitā jīvalokasya dharmasya parirakṣitā || (13)

"Equal to Prajapati, radiant, a sustainer, destroyer of enemies; protector of the living beings and the upholder of dharma."

रक्षिता स्वस्य धर्मस्य स्वजनस्य रक्षिता

वेदवेदाङ्गतत्वज्ञः धनुर्वेदे निष्ठितः ||

rakṣitā svasya dharmasya svajanasya ca rakṣitā | 

veda-vedāṅga-tattvajñaḥ dhanurvede ca niṣṭhitaḥ || (14)

"Protector of his own dharma and of his own people; knower of the essence of the Vedas and Vedangas, and proficient in the science of archery."

सर्वशास्त्रार्थ तत्वज्ञः स्मृतिमान् प्रतिभानवान्  | 

सर्वलोकप्रियः साधुः अदीनात्मा  विचक्षणाः || 

sarva-śāstrārtha-tattvajñaḥ smṛtimān pratibhānavān | 

 sarva-lokapriyaḥ sādhuḥ adīnātma vicakṣaṇaḥ || (15)

"Knower of the essence of all scriptures, knower of the truth, possessing a good memory, and talented; beloved by all, virtuous, with an undaunted spirit and wise."

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः

आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः || 

sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ | 

 āryaḥ sarvasamaś caiva sadaiva priyadarśanaḥ || (16)

"Always approachable to the good, like the ocean to the rivers; noble, equal to all, and always pleasant to look at."

सर्वगुणोपेत: कौसल्यानन्दवर्धनः

समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ||

sa ca sarva-guṇopetaḥ kausalyānanda-vardhanaḥ |

samudra iva gāmbhīrye dhairyeṇa himavān iva || (17)

"Endowed with all virtues, the delight of Kausalya; like the ocean in depth, and like the Himalayas in steadfastness."

विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः|

कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ||

viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ | 

kālāgni-sadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ || (18)

"Equal to Vishnu in valor, pleasing to look at like the moon; like the fire of time in anger, and equal to the earth in patience (forgiving)."

धनदेन समस्त्यागे सत्ये धर्म इवापरः

तमेवं गुणसंपन्नं रामं सत्यपराक्रमम् ||

dhanadena samastyāge satye dharma ivāparaḥ | 

 tam evaṃ guṇa-saṃpannaṃ rāmaṃ satya-parākramam || (19)

"Equal to Kubera (the God of Wealth) in renunciation, in truth, another Dharma; him endowed with such virtues, Rama, with true valor."

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम्

प्रकृतीनां हितैर्युक्तं  प्रकृतिप्रियकाम्यया || 

jyeṣṭhaṃ śreṣṭha-guṇair yuktaṃ priyaṃ daśarathasya sutam | 

prakṛtīnāṃ hitair yuktaṃ prakṛti-priya-kāmyayā || (20)

"The eldest son of Dasaratha, endowed with the best virtues, beloved; committed to the welfare of his subjects, always desiring the love of the people."

यौवराज्येन संयोक्तुं ऐच्छत् प्रीत्या महीपतिः

तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ||  

yauvarājyena saṃyoktuṃ aicchat prītyā mahīpatiḥ | 

tasyābhiṣeka-sambhārān dṛṣṭvā bhāryātha kaikeyī || (21)

"The king, out of love, desired to install (Rama) as the crown prince. Seeing the preparations for his coronation, Kaikeyi (one of his wives)..."

पूर्वं दत्तवरा देवी वरमेनमयाचत

विवासनं रामस्य भरतस्याभिषेचनम् |  

pūrvaṃ datta-varā devī varam enam ayācata | 

vivāsanaṃ ca rāmasya bharatasya abhiṣecanam || (22)

"The queen, who had previously been granted boons, asked for this boon: the exile of Rama and the coronation of Bharata."

सत्यवचनाद् राजा धर्मपाशेन संयतः

विवासयामास सुतं रामं दशरथः प्रियम् ||

sa satya-vacanād rājā dharma-pāśena saṃyataḥ | 

vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam || (23)

"Bound by his promise and the chains of dharma, the king, Dasaratha, ordered the exile of his beloved son Rama."

जगाम वनं वीरः प्रतिज्ञामनुपालयन्

पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ||

sa jagāma vanaṃ vīraḥ pratijñām anupālayan | 

pitur vacana-nirdeśāt kaikeyyāḥ priyakāraṇāt || (24)

"The hero went to the forest, upholding his promise; following his father's command, for the sake of Kaikeyi's pleasure."

तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम

स्नेहाद् विनयसंपन्नः सुमित्रानन्दवर्धनः ||

tam vrajantaṃ priyo bhrātā lakṣmaṇo'nujagāma ha | 

snehād vinaya-saṃpannaḥ sumitrā-nanda-vardhanaḥ || (25)

"His dear brother Lakshmana, endowed with affection and humility, the delight of Sumitra, followed him as he departed."

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्

रामस्य दयिता भार्या नित्यं प्राणसमा हिता ||

bhrātaraṃ dayito bhrātuḥ saubhrātram anudarśayan | 

rāmasya dayitā bhāryā nityaṃ prāṇa-samā hitā || (26)

"Beloved brother to his dear brother, demonstrating fraternal affection; Rama’s dear wife, always his life’s equal and cherished."

जनकस्य कुले जाता देवमायेव निर्मिता |

सर्वलक्षणसंपन्ना नारीणामुत्तमा वधुः || 

janakasya kule jātā devamāyā iva nirmitā | 

 sarva-lakṣaṇa-saṃpannā nārīṇām uttamā vadhuḥ || (27)

"Born in the lineage of Janaka, created like a divine illusion; endowed with all auspicious marks, the foremost among women as a wife."

सीताप्यनुगता रामं शशिनं रोहिणी यथा  | 

पौरैरनुगतो दूरं पित्रा दशरथेन   || 

sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā | 

paurair anugato dūraṃ pitrā daśarathena ca || (28)

"Sita followed Rama like Rohini follows the moon; accompanied by the citizens and by his father, Dasaratha."

शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत्  | 

गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्  || 

śṛṅgaverapure sūtaṃ gaṅgā-kūle vyasarjayat | 

guham āsādya dharmātmā niṣādādhipatiṃ priyam || (29)

"In the town of Shringaverapura, on the banks of the Ganges, he dismissed the charioteer; having met the virtuous Guha, the beloved chief of the Nishadas."

गुहेन सहितो रामो लक्ष्मणेन सीतया  | 

ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः|| 

guheṇa sahito rāmo lakṣmaṇena ca sītayā | 

te vanena vanaṃ gatvā nadīṣ tīrtvā bahūdakāḥ || (30)

"Accompanied by Guha, Rama, along with Lakshmana and Sita; they went from forest to forest, crossing many rivers."

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्

रम्यमावसथं कृत्वा रममाणा वने त्रयः ||

citrakūṭam anuprāpya bharadvājasya śāsanāt | 

ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ || (31)

"Upon reaching Chitrakoota, following the instructions of Bharadwaja; the trio (Rama, Lakshmana, Sita) built a beautiful dwelling and the three enjoyed their time in the forest."

देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्

चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ||

devagandharva-saṅkāśās tatra te nyavasan sukham | 

citrakūṭaṃ gate rāme putra-śokāturās tadā || (32)

"Resembling gods and celestial beings, they lived there happily; when Rama went to Chitrakoota, (Dasaratha) was then afflicted with grief for his son."

राजा दशरथः स्वर्गं जगाम विलपन् सुतम्  | 

गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैर्द्विजैः  ||

rājā daśarathaḥ svargaṃ jagāma vilapan sutam | 

gate tu tasmin bharato vasiṣṭha pramukhair dvijaiḥ || (33)

"King Dasaratha, lamenting for his son, went to heaven. But after he departed, Bharata, along with sages headed by Vasishta..."

नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः   | 

स जगाम वनं वीरो रामपादप्रसादकः  ||

niyuĵyamāno rājyāya naicchad rājyaṃ mahābalaḥ | 

sa jagāma vanaṃ vīro rāma-pāda-prasādakaḥ || (34)t

"Being requested to accept the kingdom, the mighty hero did not want the kingdom. He went to the forest, the hero who follows Rama's footsteps."

गत्वा तु स महात्मानं रामं सत्यपराक्रमम् 

अयाचद् भ्रातरं रामं आर्यभावपुरस्कृतः ||

gatvā tu sa mahātmānaṃ rāmaṃ satya-parākramam | 

ayācad bhrātaraṃ rāmaṃ ārya-bhāva-puraskṛtaḥ || (35)

"Having gone, he requested Rama, the great soul and truly valiant brother, with a sense of duty and respect."

 त्वमेव राजा धर्मज्ञ इति रामं वचोब्रवीत  |

रामोऽपि परमोदारः सुमुखः सुमहायशाः ||

tvam-eva rājā dharma-jña iti rāmaṃ vaco-'bravīt | 

rāmo-'pi paramo-dāraḥ su-mukhaḥ su-mahā-yaśāḥ || (36)

"You are indeed the king who knows righteousness," thus were the words spoken to Rama. Rama, who is very noble, pleasant-faced, and greatly renowned.

न चैच्छत् पितुरादेशाद् राज्यं रामो महाबलः |

पादुके चास्य राज्याय न्यासं दत्वा पुनः पुनः ||

na caicchat pitur ādeśād rājyaṃ rāmo mahābalaḥ | 

pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ || (37)

"And Rama of great strength did not desire the kingdom by his father's command. Instead, he repeatedly gave his sandals as a deposit for the kingdom."

निवर्तयामास ततो भरतं भरताग्रजः |

स काममनवाप्यैव रामपादावपुस्पृशन् ||

nivartayāmāsa tato bharataṃ bharatāgrajaḥ | 

sa kāmam anavāpyai va rāma-pādāv upaspṛśan || (38)

"Then, Rama, the elder brother of Bharata, caused Bharata to return. Though not having obtained his desire, he touched Rama's feet."

नन्दिग्रामेकरोद् राज्यं रामागमनकाङ्क्षया   |

गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ||

nandigrāme-'karod rājyaṃ rāmāgamanakāṅkṣayā | 

gate tu bharate śrīmān satyasandho jitendriyaḥ || (39)

"In Nandigrama, he (Bharata)  ruled the kingdom with the desire for Rama's return. When Bharata had gone, the glorious, truthful, and self-controlled one..."

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च |

तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ||

rāmas tu punar ālakṣya nāgarasya janasya ca | 

tatrāgamanam ekāgro daṇḍakān praviveśa ha || (40)

"Rama, observing again the people of the city and their arrival, focused, entered the Dandaka forest."


प्रविश्य तु महारण्यं रामो राजीवलोचनः |

विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ||

praviśya tu mahāraṇyaṃ rāmo rājīva-locanaḥ | 

virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha || (41)

"But having entered the great forest, Rama, the lotus-eyed, killed the demon Viradha and then saw Sharabhanga."

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा |

अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ||

sutīkṣṇaṃ cāpy agastyaṃ ca agastya-bhrātaraṃ tathā | 

agastya-vacanāc caiva jagrāha indraṃ śarāsanam || (42)

"Rama also met Sutikshna and Agastya, as well as Agastya's brother. By Agastya's words, he took Indra's bow."

खङ्गं च परमप्रीतस्तूणी चाक्षयसायकौ |

वसतस्तस्य रामस्य वने वनचरैः सह ||

khaṅgaṃ ca paramaprītastūṇī cākṣayasāyakau | 

vasatas tasya rāmasya vane vanacaraiḥ saha || (43)

"Greatly pleased, he gave him a sword and a quiver with inexhaustible arrows. While residing in the forest, Rama lived with the forest-dwellers."

ऋषयोभ्यागमन् सर्वे वधायासुररक्षसाम् |

स तेषां प्रतिशुश्राव राक्षसानां तदा वने  ||

ṛṣayo'bhyāgaman sarve vadhāyāsura-rakṣasām | 

sa teṣāṁ pratiśuśrāva rākṣasānāṁ tadā vane || (44)

"All the sages gathered together for the destruction of the demons and the Rakshasas. He (Lord Rama)  assured them (the sages) of the elimination of the Rakshasas in the forest."

प्रतिज्ञातश्र्च रामेण वधः संयति रक्षसाम्  |

ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ||

pratijñātaśca rāmeṇa vadhaḥ saṃyati rakṣasām |

  ṛṣīṇāmagnikalpānāṃ daṇḍakāraṇyavāsinām || (45)

"Rama promised the killing of demons in battle for the sages who are like fire and reside in the Dandaka forest."

तेन तत्रैव वसता जनस्थाननिवासिनी |

विरूपिता शूर्पणखा राक्षसी कामरूपिणी ||

tena tatraiva vasatā janasthānanivāsinī |

        virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī || (46)

"While residing there, Shurpanakha, the demoness who could change her form at will and resident of Janasthana, was disfigured by him."

ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् |

खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ||

tataḥ śūrpaṇakhāvākyādudyuktān sarvarākṣasān |

kharaṁ triśirasaṁ caiva dūṣaṇaṁ caiva rākṣasam || (47)

"Then, incited by the words of Shurpanakha, all the demons, including Khara, Trishira, and Dushana, were aroused."

निजघान रणे रामस्तेषां चैव पदानुगान् |

वने तस्मिन् निवसता जनस्थाननिवासिनाम्  ||

nijaghāna raṇe rāmasteṣāṁ caiva padānugān |

vane tasmin nivasatā janasthānanivāsinām || (48)

"Rama, while living in the forest, killed them in battle along with their followers - the inhabitants of Janasthana."

रक्षसां निहतान्यासन् सहस्राणि चतुर्दश |

ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः ||

rakṣasāṁ nihatānyāsan sahasrāṇi caturdaśa |

tato jñātivadhaṁ śrutvā rāvaṇaḥ krodhamūrcchitaḥ || (49)

"Fourteen thousand demons were killed, then upon hearing of the death of his relatives, Ravana was overcome with anger."

सहायं वरयामास मारीचं नाम राक्षसम् |

वार्यमाणः सुबहुशो मारीचेन स रावणः ||

sahāyaṁ varayāmāsa mārīcaṁ nāma rākṣasam |

vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ || (50)

"Ravana sought the help of the demon Maricha by name, despite being repeatedly dissuaded by Maricha."

न विरोधो बलवता क्षमो रावण तेन ते |

अनादृत्य तु  तद्वाक्यं रावणः कालचोदितः ||

na virodho balavatā kṣamo rāvaṇa tena te |

anādṛtya tu tadvākyaṁ rāvaṇaḥ kālacoditaḥ || (51)

"'Enmity with the strong is not advisable for you, O Ravana' (said Maricha to Ravana). However, disregarding that speech, Ravana, impelled by fate..."

जगाम सहमारीचस्तस्याश्रमपदं तदा |

तेन मायाविना दूरमपवाह्य नृपात्मजौ ||

jagāma sahamārīcah tasyāśramapadaṁ tadā | 

 tena māyāvinā dūram apavāhya nṛpātmajau || (52)

"Then he (Ravana), along with Maricha, went to his (Rama's) hermitage. By the trickster, the two sons of the king (Rama and Lakshmana) were led far away."

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् |

गृध्रं च निहतं दृष्टवा हृतां श्रुत्वा च मैथिलीम् ||

jahāra bhāryām rāmasya gṛdhraṃ hatvā jaṭāyuṣam |

gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm || (53)

"Having killed the vulture Jatayu, who had tried to save her, Ravana abducted the wife of Rama. Upon seeing the slain vulture and hearing of the abduction of Maithili (Sita), ..."

राघव: शोकसन्तप्तो विललापाकुलेन्द्रियः |

ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम् ||

rāghavaḥ śoka-santapto vilalāpākulendriyaḥ |

tatas tenaiva śokena gṛdhaṃ dagdhvā jaṭāyuṣam || (54)

"Rama, afflicted by sorrow, lamented with overwhelmed senses. Then, by that very sorrow, he cremated the vulture Jatayu."

मार्गमाणो वने सीतां राक्षसं संददर्श ह |

कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ||

mārgamāṇo vane sītāṁ rākṣasaṁ saṁdadarśa ha | 

kabandhaṁ nāma rūpeṇa vikṛtaṁ ghoradarśanam || (55)

"While searching for Sita in the forest, he saw a demon named Kabandha, who had a distorted and ghastly appearance."

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः |

स चास्य कथयामास शबरीं धर्मचारिणीम्  ||

tam nihatya mahābāhurdadāha svargataśca saḥ |

sa cāsya kathayāmāsa śabarīṁ dharmacāriṇīm || (56)

"Having slain him, the mighty-armed one burnt him, and then he (the demon Kabandha) ascended to heaven. He (Kabandha) also narrated his story about Shabari, the righteous one.."

श्रमणां धर्मनिपुणामभिगच्चेति राघव |

सोऽभ्यगच्छन्महातेजाः  शबरीं शत्रुसूदनः ||

shramanām dharmanipuṇām abhigaccheti rāghava |

so'bhyagacchan mahātejāḥ shabarīṃ shatru-sūdanaḥ || (57)

"Rāghava (the descendant of Raghu) 'Go to the ascetic proficient in righteousness (Shabari).' So, the highly radiant destroyer of enemies (Rama) went to Shabari."

शबर्या पूजितः सम्यग् रामो दशरथात्मजः |

पम्पातीरे हनुमता सङ्गतो वानरेण ह ||

shabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ |

pampātīre hanumatā saṅgato vānarēṇa ha || (58)

"Rama, the son of Dasharatha, was properly worshipped by Shabari. He met Hanuman, the monkey, on the shore/banks of Pampa (lake)."

हनुमद्वचनाच्चैव सुग्रीवेण समागतः |

सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ||

hanumadvachanācchaiva sugrīveṇa samāgataḥ |

sugrīvāya cha tatsarvaṃ śaṃsadrāmo mahābalaḥ || (59)

"Indeed, having met Sugriva as a result of Hanuman's words, Rama, the mighty one, told all that (had happened) to Sugriva."

आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः |

सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ||

Āditastad yathāvṛttaṃ sītāyāścha viśeṣataḥ |

sugrīvaśchāpi tatsarvaṃ śrutvā rāmasya vānaraḥ || (60)

"From the beginning, as it happened, and especially about Sita, Sugriva also, having heard all that from Rama, the monkey (king)..."

चकार सख्यं रामेण प्रीतश्र्चैवाग्निसाक्षिकम्  |

ततो वानरराजेन वैरानुकथनं प्रति ||

chakāra sakhyaṃ rāmeṇa prītaśrchai vāgnisākṣikam |

tato vānararājena vairānukathanaṃ prati || (61)

"He (Sugreeva) befriended Rama, being pleased and indeed with fire as witness. Then, that king of monkeys (Sugreeva) recounted his enmity/feud (with his brother Vali)."

रामायावेदितं सर्वं प्रणयाद् दुःखितेन च  |

प्रतिज्ञातं च रामेण तदा वालीवधं प्रति ||

rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena cha |

pratijñātaṃ cha rāmeṇa tadā vālīvadhaṃ prati || (62)

"All was informed to Rama by the sorrowful (Sugriva) out of affection, and Rama then promised regarding the killing of Vali."

वालिनश्र्च बलं तत्र कथयामास वानरः |

सुग्रीवः शङ्कितश्र्चासीन्नित्यं वीर्येण राघवे ||

vālinascha balaṃ tatra kathayāmāsa vānaraḥ |

sugrīvaḥ śaṅkitaśchāsīnnityaṃ vīryeṇa rāghave || (63)

"The monkey described the strength of Vali there. Sugriva was constantly doubtful about the prowess of Rama."

राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् |

दर्शयामास सुग्रीवो महा पर्वतसन्निभम् ||

rāghavapratyayārthaṃ tu dundubheḥ kāyamuttamam | 

darśayāmāsa sugrīvo mahā parvatasannibham || (64)

"For the assurance of Rāma, Sugrīva showed the massive body (remains) of (demon) Dundubhi, resembling a great mountain."

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः |

पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ||

utsmayitvā mahābāhuḥ prekṣya cāsthi mahābalaḥ | 

pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam || (65)

"The mighty-armed and immensely strong one (Rama), smilingly, after seeing the bone/remains, threw/kicked it ten yojanas away with his big toe."

बिभॆद च पुनस्तालन् सप्तैकेन महेषुणा |

गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ||

bibheda ca punastālan saptaikena maheṣuā | 

giri rasātala caiva janayan pratyaya tadā || (66)

"He (Rama) pierced again the seven trees, the mountain, and the underworld with one great arrow, thereby creating confidence (in Sugreeva) at that time."

ततः प्रीतमनास्तेन विश्र्वस्तः स महाकपिः |

किष्किन्धां रामसहितो जगाम च गुहां तदा ||

tataḥ prītamanāstena viśrṻvastaḥ sa mahākapiḥ | 

 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā ||(67)

"Then, with a joyful heart and full of trust, that great monkey, along with Rama, went to Kishkindha and entered the cave."

ततोप्रीतमनास्तेन विश्र्वतः स महाकपिः |

तेन नादेन महता निर्जगाम हरीश्वरः ||

tatopṛtamanāstena viśrvataḥ sa mahākapiḥ | 

 tena nādena mahatā nirjagāma harīśvaraḥ || (68)

"(Having heard) the great sound from all sides made by the great monkey (Sugreeva), the lord of the monkeys (Vali) emerged."

अनुमान्य तदा तारां सुग्रीवेण समागतः |

निजघान च तत्रैनं शरेणैकेन राघवः ||

anumānya tadā tārāṃ sugrīveṇa samāgataḥ | 

 nijaghāna ca tatrainaṃ śareṇaikena rāghavaḥ || (69)

"Having reassured Tara (Vali’s wife), Vali had a duel with Sugriva. Rama killed him (Vali) there with a single arrow."

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे |

सुग्रीवमेव तद्राज्य राघवः प्रत्यपादयत् ||

tataḥ sugrīvavacanāddhatvā vālīnamāhave | 

 sugrīvameva tadrājya rāghavaḥ pratyapādayat || (70)

"Then, by Sugriva's word, having killed Vali in battle, Rama restored that kingdom to Sugriva."

स च सर्वान् समानीय वानरान् वानरर्षभः |

दिशः प्रस्थापयामास दिद्रुक्षुर्जनकात्मजाम् ||

sa ca sarvān samānīya vānarān vānararṣabhaḥ | 

diśaḥ prasthāpayāmāsa didṛkṣur janakātmajām || (71)

"And having assembled all the monkeys, the best of monkeys (Sugriva) sent them out in different directions, in search of Sita, the daughter of Janaka."

ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली |

शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ||

tato gdhrasya vacanāt sampāter hanumān balī | 

śatayojanavistīra pupluve lavaāravam ||(72)

"Then, by the words of the vulture Sampati, the strong Hanuman leaped over the ocean, which was one hundred yojanas wide."

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् |

ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ||

tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām | 

 dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām || (73)

"Having arrived there in Lanka, the city ruled by Ravana, he saw Sita meditating (on Rama) in the Ashoka grove."

निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च |

समाश्र्वास्य च वैदेहीं मर्दयामास तोरणम् ||

nivedayitvābhijñānaṃ pravṛttiṃ vinivedya ca | 

samāśrvāsya ca vaidehīṃ mardayāmāsa toraṇam || (74)

"Having informed the recognition and having communicated the status, and having comforted Vaidehi (Sita), [he] crushed the archway."

पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि |

शूरमक्षं च निष्पिष्य ग्रहणं समुपागतम् ||

pañca senāgragān hatvā sapta mantrisutānapi | 

śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgatam || (75)

"Having killed the five army leaders and the seven sons of the ministers, and crushing the brave Aksha, the (Hanuman's) capture was achieved."

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् |

मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ||

astreṇonmuktam-ātmānaṃ jñātvā paitāmahād varāt | 

marṣayan rākṣasān vīro yantriṇastān yadṛcchayā || (76)

"Knowing himself to be liberated by a weapon and with the boon from his ancestor (Brahma), the hero endured the demons who controlled him by chance."

ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् |

रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ||

tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm | 

rāmāya priyamākhyātuṃ punarāyānmahākapiḥ || (77)

"Then, after burning the city of Lanka, except for Sita, the daughter of Mithila, the great monkey returned to Rama to convey the good news."

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् |

न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ||

so'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam | 

nyavedayadam-eyātmā dṛṣṭā sīteti tattvataḥ || (78)

Approaching the great soul, and having circumambulated Rama, the immeasurable soul informed him, "Seen Sita"

ततः सुग्रीवसहितो गत्वा तीरं महोदधः |

समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ||

tataḥ sugrīvasahito gatvā tīraṁ mahodadhiḥ | 

samudraṁ kṣobhayāmāsa śarairādityasannibhaiḥ || (79)

"Then, accompanied by Sugriva, having gone to the shore of the great ocean, he agitated the ocean with arrows resembling the sun."

दर्शयामास चात्मानं समुद्रः सरितां पति |

समुद्रवचनाच्चैव नलं सेतुमकारयत् ||

darśayāmāsa cātmānaṁ samudraḥ saritāṁ pati |

samudravacanāc caiva nalaṁ setum akārayat || (80)

"The ocean, the lord of rivers, showed himself, and by the words of the ocean, [monkey] Nala indeed built the bridge."


तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे |

रामः सीतामनुप्राप्य परां व्रीडामुपागतम् ||

tena gatvā purīṁ laṅkāṁ hatvā rāvaṇamāhave |

rāmaḥ sītāmanuprāpya parāṁ vrīḍāmupāgatam || (81)

"Having gone to the city of Lanka and killed Ravana in battle, Rama, having regained Sita, felt it may be shameful (since redeeming Sita from an enemy’s place might be controversial)."

तामुवाच ततो रामः परुषं जनसंसदि |

अमृष्यमाणा सा सीता वविवेश ज्वलनं सती ||

tāmuvāca tato rāmaḥ paruṣaṁ janasaṁsadi |

amṛṣyamāṇā sā sītā vaviveśa jvalanaṁ satī || (82)

"Then Rama spoke harshly to her in the assembly of people. Unable to bear it, the chaste Sita entered the fire."

ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् |

कर्मणा तेन महता त्रैलोक्यं सचराचरम् ||

tato'gnivacanāt sītāṁ jñātvā vigatakalmaṣām | 

karmaṇā tena mahatā trailokyaṁ sacarācaram || (83)

"Then, by the words of fire, having known Sita to be free from sin, by that great act, the three worlds with all movable and immovable beings were enlightened."

सदेवर्षिगणं तुष्टं राघवस्य महात्मनः |

बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः ||

sadevarṣigaṇaṁ tuṣṭaṁ rāghavasya mahātmanaḥ | 

babhau rāmaḥ samprahṛṣṭaḥ pūjitaḥ sarvadaivataiḥ || (84)

"With all the gods and sages satisfied, Rama, the great soul, shone very pleased, honored by all the deities."

अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् |

कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ||

abhiṣicya ca laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam | 

kṛtakṛtyastadā rāmo vijvaraḥ pramumoda ha || (85)

"And having coronated Vibhishana as the king of demons in Lanka, Rama, having accomplished his purpose, rejoiced and was free from anxiety."

देवताभ्यो वरं प्राप्य समुथाप्य च वानरान् |

अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्वतः ||

devatābhyo varaṃ prāpya samuthāpya ca vānarān | 

ayodhyāṃ prasthito rāmaḥ puṣpakeṇa suhṛdvataḥ || (86)

"Having obtained a boon from the gods and having lifted up the monkeys, Rama set out to Ayodhya by the Pushpaka aerial car along with his friends."

भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः |

भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ||

bharadvājāśramaṃ gatvā rāmaḥ satyaparākramaḥ | 

bharatasyāntike rāmo hanūmantaṃ vyasarjayat || (87)

"Having gone to the hermitage of Bharadvaja, Rama, whose valor is truth, sent Hanuman near Bharata."

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा |

पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ||

punarākhyāyikāṃ jalpan sugrīvasahitas tadā | 

puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā || (88)

"Again engaging in conversation, together with Sugriva, [Rama] then ascended that Pushpaka aerial car and went to Nandigrama."

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोनघः |

रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ||

nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito'naghaḥ | 

rāmaḥ sītāmanuprāpya rājyaṃ punaravāptavān || (89)

"In Nandigrama, having removed his matted hair and together with his brothers, the sinless Rama, having obtained Sita, regained the kingdom."

प्रहृष्टोमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः |

निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ||

prahṛṣṭo mudito lokaḥ tuṣṭaḥ puṣṭaḥ sudhārmikaḥ | 

nirāmayo hyarogaśca durbhikṣabhayavarjitaḥ || (90)

"The people were delighted, joyful, content, nourished, very righteous, free from disease, indeed healthy, and devoid of the fear of famine."

न पुत्रमरणं किञ्चिद् द्रक्ष्यन्ति पुरुषाः क्वचित् |

नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ||

na putramaraṇaṁ kiñcid drakṣyanti puruṣāḥ kvacit | 

nāryaścāvidhavā nityaṁ bhaviṣyanti pativratāḥ || (91)

"[During Rama Rajya] Men will never see the death of their sons anywhere, and women will always be devoted to their husbands and never become widows." (Thus Narada foresees the future and tells sage Valmiki.)

न चाग्निं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः |

न वातजं भयं किञ्चिनापि ज्वरकृतं तथा ||

na cāgniṁ bhayaṁ kiñcin nāpsu majjanti jantavaḥ | 

na vātajaṁ bhayaṁ kiñcin nāpi jvarakṛtaṁ tathā || (92)

 "Creatures will not have any fear of fire, will not sink in water, and will have no fear of ailments caused by wind or fever."

न चापि क्षुद्भयं तत्र न तस्करभयं तथा |

नगराणि च राष्ट्राणि धनधान्ययुतानि च ||

na cāpi kṣudbhayaṁ tatra na taskarabhayaṁ tathā | 

nagarāṇi ca rāṣṭrāṇi dhanadhānyayutāni ca || (93)

 "There will be no fear of hunger, nor fear of thieves. Cities and kingdoms will be filled with wealth and grains."

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा |

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ||

nityaṁ pramuditāḥ sarve yathā kṛtayuge tathā | 

aśvamedhaśatairiṣṭvā tathā bahusuvarṇakaiḥ || (94)

 "Everyone [during Rama Rajya] will always be joyous as in the Kruta Yuga, having performed hundreds of Ashvamedha sacrifices and with much gold."

गवां कोट्ययुतं दत्वा विद्वद्भ्यो विधिपूर्वकम् |

असङ्ख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ||

gavāṁ kotyayutaṁ datvā vidvadbhyo vidhipūrvakam |

asaṅkhyeyaṁ dhanaṁ datvā brāhmaṇebhyo mahāyaśāḥ || (95)

 "Having given crores of cows to the learned scholars, following proper procedures, and having given uncountable wealth to Brahmins, they attained great fame."

राजवंशाच्छतगुणान् (राज-वंशान् शत-गुणान्)  स्थापयिष्यति राघवः |

चातुर्वर्ण्यं च लोकेस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ||

rājavaṁśācchataguṇān sthāpayiṣyati rāghavaḥ |

cāturvarṇyaṁ ca loke'smin sve sve dharme niyokṣyati || (96)

 "Rāghava (Rama) will establish the royal dynasty a hundredfold, and he will engage the four varnas (social classes) in this world in their respective duties."

दशवर्षसहस्राणि दशवर्षशतानि च |

रामो राज्यमुपासित्वा ब्रह्मलोकं प्रास्यति ||

daśavarṣasahasrāṇi daśavarṣaśatāni ca |

rāmo rājyamupāsitvā brahmalokaṁ prāsyati || (97)

 "Having ruled the kingdom for ten thousand years and ten hundred years, Rāma will go to Brahmaloka (the abode of Brahma)."

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् |

यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ||

idaṁ pavitraṁ pāpaghnaṁ puṇyaṁ vedaaiśca sammitam |

yaḥ paṭhed rāmacaritaṁ sarvapāpaiḥ pramucyate || (98)

 "This sacred and meritorious story of Rama, accepted by the Vedas, destroys sins. Whoever reads the story of Rama is released from all sins."

एतदाख्यानमायुष्यं पठन् रामायणं नरः |

सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ||

etadākhyānamāyuṣyaṁ paṭhan rāmāyaṇaṁ naraḥ |

saputrapautraḥ sagaṇaḥ pretya svarge mahīyate || (99)

"By reading this life-giving story of the Ramayana, a man, along with his sons, grandsons, and followers, is honored in heaven after death."

पठन् द्विजो वागृषभत्वमीयात् 

स्यात् क्षत्रियो भूमिपतित्वमीयात् |

वणिग्जनः पण्यफलत्वमीयात् 

जनश्च  शूद्रोऽपि महात्वमीयात् ||

paṭhan dvijo vāgṛṣabhattvamīyāt 

syāt kṣatriyo bhūmipatittvamīyāt |

vaṇigjanaḥ paṇyaphalattvamīyāt 

janaśca śūdro'pi mahattvamīyāt || (100)

"By reading (this), the twice-born (Brahmin) attains eloquence, the Kshatriya may become a king, the merchant attains success in trade, and the Shudra attains greatness."

~ ॐ ~

Bhagavad Gita

Bhagavad Gita